________________
( ८२ )
जैन स्तोत्र सन्दोहे
आहारा नीहारा अहिस्सा मंसचक्खुणी सययं । नीसासो अ सुगंधो जम्मप्पभिई गुणा एए ॥ ३ ॥ खित्ते जोयण मित्ते जं जियकोडीसहस्सओ माणं । सव्वसमासागयं वयणं धम्मावबोहकरं ॥ ४ ॥ yogप्पन्ना रोगा पसमंती ईइवरमाओ । अवुट्टि - अणावुट्टी न होइ दुब्भिक्खडमरं वा ॥ ५ ॥ देहाणुमग्गलग्गं दीसह भामंडलं दिणयराभं । एए कम्मक्खइया सुरभत्तिकया इमे अन्ने ॥ ६ ॥ चक्कं छत्तं रयगज्झओ अ सेयवरचामरा पउमा । चउमुहपायारतियं सीहासण दुंदुभि असोगो ॥ ७ ॥ कंट हिट्ठा हुत्ता ठायंति अवट्रियं च नहरोमं । पंचेव इंदियत्था मणोरमा हुँति छप्पि रिऊ ॥ ८ ॥ गंधोदगं च वासं वासं कुसुमाण पंचवणाणं । सउणा प़याहिणगई पवणणुकूलो नमंति दुमा ॥ ९॥ भवणवइवाणमंतरजोइसवासी विमाणवासी अ । चिति समोसरणे जहण्णयं कोडिमित्तं तु ॥ १० ॥ इंतेहिं जंतेहिं बोहिनिमित्तं च संसयत्थीहिं । अविरहियं देवेहिं जिणपथमूलं सथाकालं ॥ ११ ॥ चउहा जम्मप्पभिई इक्कारस कम्मसंखए जाए । नव दस य देवजणिए चउतीसं अइसए वंदे ॥ १२ ॥ चउतीस जिणाइसया एए मे वण्णिआ समासेणं । दिंतु ममं जिणवसभा सुअनाणं बोहिलाभं च ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
[ पूर्वाचार्य
www.jainelibrary.org