________________
प्रणीतम् ]
चतुर्विंशतिजिनस्तवनम्
[ २६ ] प्रथमभरतगत - वर्त्तमानकालीन
चतुर्विंशतिजिनस्तवनम् ।
अमरनररायमहिए सिद्धे नमिऊण सव्वभावेणं । गणणावलिया जिणे कित्तिज्जंते निसामेह ॥ १ ॥ पढमं उसभं वंदे बीयं अजियं च संभवं तइयं । अभिनंदणं चउत्थं सुमइजिणं पंचमं वंदे ॥ २ ॥ पउमप्पह जिग छट्ठे सुपासजिणं नाम सत्तमं वंदे | चंदप्पहजिणचंदं नाणधरं अद्रुमं वंदे ॥ ३ ॥ नवमं च पुष्पदंतं दसमं वंदामि सीयलं सिरसा । सिज्जंसं इगारसमं बारसमं वासुपुज्जजिणं ॥ ४ ॥ तेरसमं विमलजिणं. चउदसमं अणंतयं नम॑सामि । नरसमं चि धम्मं संतिं वंदामि सोलसमं ॥ ५ ॥ सतरसमं चिय कुंथुं अढारसमं अरं जिणं नम॑सामि । मल्लि गुणवीस वीसं मुणिसुव्वयं वंदे || ६ || नंमिनाह इक्कवीसइमो बावीसइमो अरिट्ठवरनेमी । तेवीसइमो पासो चउंवीसइमो महावीरो || ७ || इय चवीस तित्थयरा सव्वे विय केवली अमियनाणी । 'देवासुरेहि महिया दिंतु समाहिं च बोहिं च ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
(८३)
www.jainelibrary.org