________________
जैनस्तोत्र सन्दोहे
कुन्थुनाथ ! जगन्माश्रीनन्दनजयेश्वर ! | असीमगुणलक्ष्मीणां श्रीनन्दन! जयेश्वर ! ॥ १७ ॥ चकृवांस्तव यः सेवां परमादरसङ्गतः । परं पदं स दुष्कर्मोपरमादरसं गतः ॥ १८ ॥
दुरन्तदुरिताम्भोधिकुम्भोद्भव ! भवापदम् । हत्वा तत्त्वाप्तयेऽधानां कुम्भोद्भव ! भवापदम् ॥ १९ ॥
( ७४ )
[ श्रीचारित्ररत्न
प्रणतस्त्वामहं देव ! सुमित्रभव ! भक्तितः । तन्मा नोचय विश्वैकसुमित्र ! भवभक्तितः ॥ २० ॥ क्रमाम्बुजं नमेः स्तौमि नतामरसभाजनम् ।
अस्प्राक्षीजातु यत्क्षोणीं न तामरसभाजनम् ॥ २१ ॥
अवचूरिः
जगन्ति मथ्नाति - पीडयतीति जगन्माथः यः श्रीनन्दनः- कामस्तस्य जये ईश्वर ! - शम्भो । ! श्रीः नाम राशी तस्या नन्दनः - पुत्रः तत्सम्बोधनम् । असीमगुणलक्ष्मीणां हे ईश्वर ! -स्वामिन्! त्वं जय इति योगः ॥ १७ ॥
परमस्य-आदरस्य सङ्गतः - सङ्गेन यः तव सेवां चक्रवान् - चकार । स दुष्टकर्मणामुपरमात्- विगमात् हे अपर ! परं पदं सङ्गतः - प्राप्तः इति योगः ॥ १८ ॥
भवः - संसारः स एव दुःखरूपत्वाद् आपद् - विपत् तां हत्वा त्वं तत्प्राप्तये भव इति योगः । अघानां अपदं अस्थानम् ॥ १९ ॥ ' प्रणतस्त्वां ' सुगमः । परं भवेन- संसारेण कृत्वा या भक्तयः- भजनानि ताभ्यो मां मोचय इति योगः || २० ||
नता अमरसभा - देवपर्षत् जनाः - मानवाश्च यस्मै । तामरसानि - देव सञ्चारितकमलानि भाजनं आधारो यस्य ॥ २१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org