________________
( ७२ )
जैनस्तोत्रसन्दोहे
बुधाः ! सेवध्वमाप्तेशं सुविधिं कामदायकम् । यदि वो बुद्धिराराद्धुं सुविधिं कामदायकम् ॥ ९ ॥
देवान्तरैः कथं तेऽस्तु नन्दाभव ! समानता ! । यत्ते जगत्त्रयी जातानन्दाऽभव ! समा नता ॥ १० ॥
[ श्रीचारित्ररत्न
मुक्त्यर्द्धा मतां दत्ते श्रेयांसं कमलाकरम् । स्वीमि गुणपद्मानां श्रेयांसं कमलाकरम् ॥ ११ ॥
सम्प्राप्तविश्वत्रितयीजयाङ्ग जमदान्तकम् । वासुपूज्य ! भजामि त्वां जया जमदान्तकम् ॥ १२ ॥
अवचूरिः ।
कामं - रागं द्यति-छिनत्तीति कामदायकस्तम् । सुविधि - शोभनाचारम् | कामाः - चिन्तितार्थाः तान् ददातीति कामदायकस्तम् ||९||
नन्दा नाम राज्ञी तस्या भवो यस्य । ते तव देवान्तरैः समानता - सादृश्यम् कथमस्तु ? | यत् - यस्मात् । ते तुभ्यम् । खातानन्दा - जातप्रमोदा समा-सकला विश्वत्रयी नता - ननाम इति योगः । हे अभव ! - असंसार ! ॥ १० ॥
नमत दत्तानि श्रेयांसि कल्याणानि येन तम् तथा । कमलांलक्ष्मीम् करोतीति कमलाकरः तम् तथा | गुणपद्मानां कमलाकरमिति योगः ॥ १९ ॥
सम्प्राप्तो विश्वत्रितय्या जयो येन एवंविधो योऽङ्गजः - कामस्तस्य मदः-दर्पस्तस्यान्तकं - विनाशकम् । जया नाम राज्ञी तस्या अङ्गजं-सुतम् । अदान्तं - केनाप्यनुपद्रुतं - कं- सुखं यस्य सः, अदान्तकं
तथा ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org