SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ विनिर्मितानि] त्रिंशञ्चतुर्विशतिकास्तवनानि (६७) सुविधानं च वन्देऽहं हिमाकाशमसंक(का)यम् । त्र्यम्बकं चेतीमेऽतीता जिनाः स्युभवभेदिनः ॥ ४ ॥ वर्तमानजिना: निशामिता-ग्राहिताख्या-बचिन्तिकमुपाश्रये । छमादि-तपोधनाद्वौ स्वर्नाथं च तपोनिधिम् ॥ ५ ॥ पुष्पकेतुं धार्मिकं च चन्द्रकेतुं प्रहारिणम् । वीतरागं तथोद्योतं पूजयामि तपोनिधिम् ॥ ६ ॥ अतीतं मेरुदेवं च दामिकाख्यमभिष्टुमः । क्षमितं च शिलादित्यं विश्वनाथं नमाम्यहम् ॥ ७ ॥ तमोऽकन्दं सहस्रादि तमोऽन्तिकं च ब्रह्मजम् । नौमीति वर्तमाना मे जिनाः स्युर्वाञ्छितार्थदाः ॥ ८ ॥ भाविजिना: यशोधरं कृतार्हन्तमभयघोषमर्चये । निर्वाणकं व्रतवसुं रविराजाभिधानकम् ॥ ९ ॥ अश्वजितमृजुनशं तपश्चन्द्रं स्तुमस्तमाम् । शारीरिकं महासेनं सुग्रीवस्वामिनं तथा ॥ १० ॥ दृढप्रहार्यऽम्बरिको वृषातीतं च तुम्बरुम् । सर्वशालं प्रतिजातं पूजयामि जितेन्द्रियम् ॥ ११ ॥ तपादि-रत्नाकराख्यौ देवेशं नौमि लाञ्छितम् । प्रवेशमित्यमी भाविदेवाः पुष्णन्तु वः शिवम् ॥ १२ ॥ ... इत्थं चतुर्थैरवतेऽतीताद्या जिनपुङ्गवाः । - संस्तुता अद्भुतां दधुः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy