________________
चार्यविनिर्मितम्
साधारणजिनस्तवनम्
आवां याव इतो निहन्ति न जिनो नौ मित्र ! यत्र स्थिता - वावाभ्यामभवत् स्मरस्य सखितो क्रुश्च कामान्तकः । पुण्यं चाऽद्य परिच्युतं बत बलं क्षीणं न धीश्वावयोः
सञ्चिन्त्येति विभो । प्रणेशतुररं त्वद्वेषरागाविमौ ॥६॥
इति मम आदेशः । मयि बलं अलं - अत्यथ वर्त्तते । वर्त्तते इति क्रियापदम् । किं कर्तृ ? बलम् | कस्मिन् ? मयि । हि- निश्चितम् । तावत् इति मदन:- कामः - स्मयं - गर्व दधे । दधे इति क्रियापदम् । कः कर्त्ता ? मदनः । कं कर्मतापन्नम् ? | स्मयम् । कथम् ? तावत् कथम् ? हि । हे जिन ! यावत् मदनः भवता न अव्याधि-न ताडितः । अव्याधि इति क्रियापदम् । केन कर्ता ? भवता । कः कर्मतापन्नः ? मदनः । कथम् ? यावत् । कथम् ? न । ' व्यधंच् ताडने ' 'भावकर्मणोः ' ( सिद्ध ० ३-४-६८ ) इति ञिचि ' अद्यतनी ' ( सिद्ध० ५-२-४ ) न लुकि । ञ्णिति' ( सिद्ध० ४-३-५० ) वृद्धौ पूर्व 6 अडू धातोरादिह्यस्तन्यां चामाङा ( सिद्ध ० ४ - ४ - २९ ) इति अटि
6
"
( ४७ )
भव्याधि इति सिद्धम् ॥ ५ ॥
,
' आaio" इतः आवां यावः । ' याव: ' इति क्रियापदम् । कौ कर्तारौ ? आवाम् । कुत: ? इतः । हे मित्र ! यत्र स्थितौ नौआव जिनो न निहन्ति । निहन्ति इति क्रियापदम् । कः कर्त्ता ? जिन: । कौ कर्मतापन्नौ ? नौ-आवाम् । कथम् ? न । नौ किं
Jain Education International
१ आवाभ्यां स्मरस्य सहाय्योऽभवत् । आवाभ्यां सम्प्रदानभूताभ्याम् । कामान्तकः क्रुद्धोऽस्ति ।' क्रुगुहर्ष्यासूयाऽर्थै प्रति कोपः ' ( सिद्ध० २-२ - २७ ) इति चतुर्थी । कामान्तकःजिनः । अनेन विशेषणेन स्मरसहाय्ययो रागद्वेषयोः क्रोधहेतुत्वं व्यनक्ति । आवयोः सम्बन्धि बलं क्षीणम् । आवयोर्विशेष्यभूतयोः
नास्ति ।
For Personal & Private Use Only
-
www.jainelibrary.org