________________
( ४६ )
जैनस्तोत्रसन्दोहे
अहं वीरः प्राप्ताः शरणमबला मां त्रिभुवनं मया जिग्ये मह्यं स्पृहयति मही मद् भुवि सुखम् ।
ममाग्यं साम्राज्यं मयि बलमलं तावदिति ि
स्मयं दध्रे यावन्न जिन ! मदनोऽव्याधि भवता ॥ ५ ॥
अवचूरिः ।
पञ्चमीद्विवचनोदाहरणम् । युवयोः पुण्यं वर्त्तते । कथम् । च पुनः ? युवयोः तेजो वर्त्तते ॥ ३ ॥
6
'यूयम् ० ' रे कषायरिपव: ! यूयं नश्यत । नश्यत इति क्रियापदम् । कषाया एवं रिपवः कषायरिपवः तेषां सम्बोधनं हे कषायरिपवः । नशौच अदर्शने ' इत्यस्य 'दिबादेः श्यः : '
सिद्ध० ०३ - ४ – ७२ )
।
युष्मान् जिनः प्रेक्षते । युष्मभ्यं मुनिपतिः क्रुद्धो
C
इति प्रत्यये पञ्चमी ते सति सिद्धम् युष्माभिर्जगन् मथितम् । आः इति खेदे । ऽस्ति । युष्मद् भाग्यं अपासरत् । सृ गतौ ' अपपूर्वः । ननु इत्यामन्त्रणे । युष्माकं बलं क्षितम् । कथम् ? अद्य । युष्मासु किं चेतना नास्ति ? यत् अद्यापि वः इयती धृष्टता वर्त्तते । केषाम् ? वः । किम्भूता ? इयती । कथम् ? यत् । कथम् ? अपि । युष्मदो बहुबचने आमि 'पदाद्युग् विभक्त्यैकवाक्ये वस्नसौ बहुत्वे' (सिद्ध० २ - १ - २१ ) इत्यामा सह वादेशे चेति सिद्धम् ॥ ४ ॥
श्री सोमप्रभा
6
अहं० ' अहं वीरोऽस्मि । किंलक्षण: ? वीरः । मां अबलाः शरणं प्राप्ताः । प्राप्ता इति क्रियापदम् । के कर्तारः ? अबलाः । किं कर्मतापन्नम् ? शरणम् । कं कर्मतापन्नम् ? माम् । द्विकर्मको धातुः । मया त्रिभुवनं जिग्ये । मह्यं मही स्पृहयति । भुवि सुखं वर्त्तते । कस्मात् ? मत् । अस्मत्पञ्चम्येकवचनम् । मम अम्यूं- प्रधानं साम्राज्यं वर्त्तते । सम्राजो भावः साम्राज्यम् । किंलक्षणम् ? अम्यम् । कस्य ? मम । अस्मदो डसा सह तव मम डसा ' ( सिद्ध० २ - १ - १५ )
८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org