________________
( ४४ )
जैनस्तोत्रसन्दोहे
[ श्रीसोमप्रभा
रोमाङ्करांस्तनु तनु ! भज त्वं च मां भाव ! बन्धो ! मातस्त्वं गौः ! प्रसर च यथा संस्तुवे श्रीजिनेन्द्रम् ॥१॥ त्वं नाथस्त्वां स्तुवे नाथं सनाथोऽहं त्वया नमः । तुभ्यं त्वन्मे शुभं ज्ञानं तवाऽनन्तगुणास्त्वयि ॥ २ ॥ अवचूरिः ।
हे श्रीमन् ! हे धर्म ! मम मनः त्वं श्रय । श्रय इति क्रियापदम् । कः कर्ता ? त्वम् । किं कर्मतापन्नम् ? मनः । कस्य ? मम । श्रीरस्यास्तीति श्रीमान् तस्य सम्बोधने हे श्रीमन् ! | हे सन्मते ! अम्ब ! मां त्वं प्रसीद प्रसीद इति क्रियापदम् । कः कर्ता ? त्वम् । क्रं कर्मतापन्नम् ? माम् । सुष्ठु - शोभना मतिर्यस्य स सन्मतिः । तस्य सम्बोधने हे सन्मते! | ह योजलभरनदि ! हे श्रद्धे ! त्वं प्रोल्लस । प्रोल्लस इति क्रियापदम् । वम् । कथम्? प्रक(मम् । ह तनु ! रोमाङ्करान् तनु । तनु इति क्रियापदम् । कान् कर्मतापन्नान् ? रोमाङ्करान् । किं कर्तृ ? त्वम् । हे भाव!
का क
बन्ध ! मां त्वं भज । भज इात क्रियापदम् । कः कर्ता ? त्वम् | कं कमतापन्नम् ? माम् । च पुनः । हे मातः ! हे गौः ! प्रसर । प्रसर इति क्रियापदम् । का कर्त्री ? त्वम् । कथम् ? यथा श्रीजिनेन्द्र अहं संस्तुव । संस्तुवे इति क्रियापदम् । कः कर्ता ? अहम् । कं कर्मतापन्नम् ? श्रीजिनेन्द्रम् कथम् ? यथा ॥ १ ॥
त्वं नाथोऽसि । असीति क्रियापदम् । कः कर्ता ? त्वम् । किम्भूतः ? नाथः । त्वां नाथं अहं स्तुवे । स्तुवे इति क्रियापदम् । कः कर्ता ? अहम् | कं कमतापन्नम् ? त्वाम् । त्वां किंविशिष्टम् ? नाथम् । त्वयाऽहं सनाथोऽस्मि । अस्मीति क्रियापदम् । कः कर्ता ? अहम् । अहं कथम्भूतः ? सनाथः । केन ? त्वया । तुभ्यं नमोऽस्तु । अस्तु इति क्रियापदम् । किम् ? नमः । कस्मै ? तुभ्यम् । स्वन्मे शुभम् । त्वत्तः मे-मम शुभं वर्तते । वर्त्तते इति क्रिय पदमध्याहार्यम् । किम् ? शुभम्· कस्य ? मम । कस्मात् ? त्वत्-त्वत्तः । तव ज्ञानं वर्त्तते । वर्त्तत इति क्रियापदम् । कि ? ज्ञानम् ? | कस्य ? तव । त्वयि अनन्तगुणा :
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org