________________
प्रणीता]
जिनस्तुतिपश्चाशिका
दोषैरष्टादशभिर्नाथ ! मनस्ते मलीमलं न जने । समतानितरां क्षालितकर्ममलत्वात् कदाचिदपि ॥ २६ ॥ इह ते विशदाचाराचरणपरस्य प्रभो ! मनो न मेनां । संवेगसावधानं कदापि पञ्चप्रमादेषु ॥ २७ ॥ हरिहरमुख्या देवा जिन ! विख्याता जंगत्त्रये सन्तु त्वय्येव परं प्रकटं दृश्यतैया वीतरागत्वम् ॥ २८ ॥ परिनम्रनृपे देदीप्यमानचरणे सुभक्तिरिह भवति । येन जिनेश्वर ! सत्या दुःप्रापा मुक्तिरपि तेन ।। २९ ॥ प्रकटितसुख ! कलिकाले लयालय शमरर्स जने योऽत्र । स तव प्रसादविशदः परमां पुष्टिं जगामैवम् ॥ ३० ॥ ये परमायुरमायं तव शासनयानपात्रमतिनिविडम् । ते तैरुरतारतरं भवजलधिं लीलया लोके ॥ ३१ ॥
ये दुर्गतिभयभीता नैव विकारेषु मानसं स्वीयम् । लब्ध्वा ते जिन ! वचनं ते धन्याः शिवपुरं प्राप्ताः ॥ ३२ ॥
या भवतो धुर्या मोहबले मुख्यतां क्षमाधीश ! । तास्तत्त्वज्ञैस्तरसा तवाज्ञया वर्जिताः संततम् ॥ ३३॥ कामाग्नि जलद ! दुर्बलदुःखक्षेप्येषु ये कषायेषु । चित्तप्रसरं न जनास्ते वसुधायां तवादेस्याः ||३४||
( ३९ )
१ न भकृत । १ अविशत्-प्रविष्टम् । ३ आ समन्तात् दृश्यते । ४. भवति । ५ जगाम । ६ अयु: - जग्मुः • तेदः - तोर्णवन्तः । अदुः- दसवन्तः । ९ अधु: । १० ददुः- दत्तवन्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org