________________
( ४० )
जैनस्तोत्रसन्दोहे
[ श्रीमहिमेरु
यः परमविभाव सदानन्दमये तव मते ह्यकम्पमतिः । तस्य जिनेश्वर ! विश्वे न दुर्लभा शिवपदावाप्तिः ||३५|| यः किल निर्मलमनसाऽस्मैरदेवममाय ! निर्ममाधीश ! | तव नाम महामन्त्रं समीहितं करगतं तस्य ॥ ३६॥ यः श्रीजिनेन्द्र ! मिथ्यामतिमुदितो मानसे नवक्रोधत् । शुभवति भवति द्वेषं नहि भवति स भव्यताशाली ॥३७॥ सङ्ख्याव्यतीतनवनवभवसम्भूतानि पापकर्माणि । तव शिवकर ! सद्ध्यानाज्जिनौतिभक्तिप्रसक्तात्मा ॥ ३८ ॥ तापं पापं च जने समन्ततः सन्ततं निरस्यन्ती । तव वागविबुद्धेर्गङ्गादीन्द्रवर्ण्यतम ! ॥ ३९ ॥ तादृक्षसमवसरणं भवभयहरणं जगत्त्रयीशरणम् । न तब पुरा के भव्या दृष्ट्वा पुरतः परानन्दम् ||४०|| भक्र्त्यां धाम मनोरमसुरनिर्मितसमवसरण ऋद्धिवरम् । हृदये भवन्तमीशं न वयं मिध्यात्वमतिमूढाः ॥ ४१ ॥ सुरतरुरिह तव चरितं निशम्य मन्ये विदूरतरदेशम् । चिन्तातिगफलदातुर्बहुधाम विराजमानस्य ||४२ || अकृतकलाविलासादिलातलाभासिकेवलालोकात् । भवतोऽधिगत्य सुकृतं संसारं मूलतः सुजनः ॥४२॥
अतः ।
१ अस्मरत् - स्मृतवान् । २ मानसे न वक्रः अधात् । ३ मिनाति - जीणीकरोति । ४ अवादि । ५ आपु: -- प्राप्तवन्तः ६ अधाम - अस्थापयाम । ७ आम-भक्ति चकार । ८ अन्तमकृत ।
असात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org