________________
सूरिन्दब्धः ]
श्री जिनस्तवः
[१०]
श्रीभावदेवसूरि सन्दृब्धः केवलाक्षरमयः श्रीजिनस्तवः ।
1
अनवरतममरनरवरशतनतपदकमलयमल ! मलदलन ! अनपशदचरणचयमय ! ततरभरधरणधवल ! जय ॥१॥ जय सरसवचनवराजन ! समघन ! सदवयवसरलकरचरण ! | जलजदलनयन ! गतमल ! शशधरवरवदन ! गजगमन ! ||२|| जय सदय ! सनय ! भवदवकवलन [ शमन ] नवजलदसमयसम! | अचलबल ! सकलभयहर ! शमदमलयभवन ! जगदवन ! ॥ ३॥
Jain Education International
अदमतमकरणगजगणख तरखरनखरनखरभवधरण ! । अवतमसमसममघमयमपहर मम समयतपनपद ! ||४|| हतसततभवजगमचर मत कर लसद्भय दहन कमनग ! r अपनय मम भवरसमरमशरणजनशरण ! गतमरण ! ||५|| असदयवशभक्दवकरगतरसदलपटलहरणखरपवन ! । मम वचनमनसमहमहरवतर कनकनगवदतरल ! || ६ || जनमथनमदनधनमदफणधरगरलद्रदमनपतगवर ! । हतशकलमव मम जननजलगतलवणकणवदमलय ||७|| नमदुमलनयनकजवनदशशतकर बहल गहन भवदहन ! | अकरणगमपरबलरणजयभट ! जय परमपदसदन ! ॥ ८ ॥ इति भक्तिरचितकेवल— विमलाक्षरमालया जिनाधीश !
शुभ' भावदेव ' सूरि
-
(209)
स्तुत ! केवलमक्षरं देहि ॥ ४ ॥
For Personal & Private Use Only
www.jainelibrary.org