________________
सूरिलब्धः ]
जयति कोपदवानलन रिदो जयति कूटकुडङ्गिहिमागमो
विजयते जगदेकविलोचनो विजयते भवरोगचिकित्सको जयति मारविकार निशाकरजयति संसृतिकाननसम्भ्रम
भविकमानसहंसविलासभूसुभगतासुभगं करुणाक्षरं
अमरदानवमानवनायकजयति रत्नगणैरिव सागरः
विषयपङ्किलमोहजलोल्लसद्
विजयते विपुले भवपल्वले
शमनिधेः क्रट लोचनचारुता अहह धैर्यगुरोर्हृदयस्थली
साधारणजिनस्तवः
(24)
जयति मानमहीरुह कुञ्जरः । जयति लोभमहोदधिमन्दरः ॥२॥
Jain Education International
विजयते निरुपाधिकबान्धवः । विजयते शिवपत्तनपण्डितः ॥ ३॥ प्रसरसंवरणैक दिवाकरः । भ्रमणखिन्न जनैकसुधासरः || ४ ||
नयनचापलरोधमहौषधम् । विजयते भुवनाधिपतेर्वपुः ॥५॥ भ्रमरराजिविराजिपदाम्बुजः ।
परिगतो विविधातिशयैः प्रभुः || ६ |
बहुलरागतरङ्ग भराकुले । कमलमेकमहो जिनपुङ्गवः ॥७॥ जिनपतेर्बपुरे मुखचन्द्रमाः । भुवनभर्तुरहो भुजवैभवम् ||८||
देवोऽष्टादशदोषवर्जितवपुः सत्प्रातिहार्यश्रियं
बिभ्राणोऽष्टविधान् वनतिशयांस्तांस्तांश्चतुस्त्रिंशतम् ।
पञ्चत्रिंशदुदारवागतिशयो नीलाब्जमुक्ता जया
कालिन्दी कनकप्रभो विजयते विश्वाधिपः सर्वविद् ॥ ९ ॥
॥ सं० १४८१ वर्षे महा सुदि १५ शुक्रेऽलेखि ॥
For Personal & Private Use Only
www.jainelibrary.org