SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( २४ ) जैनस्तोत्रसन्दोहे सर्वजन्तुसुगमा जिन ! पञ्चत्रिंशदद्भुतगुणा तव वाणी । Jain Education International इन्दुकुन्द विमला चमराली शोभते तव शुभोभयतश्च ॥ ३ ॥ विष्टपत्र गरिष्ठ ! वरिष्टं सिंह विष्टरमधिष्ठितवांस्त्वम् । द्वादशार्क तुलितामलभासं भाति मण्डलमिदं तव पृष्टे ॥ ४ ॥ दुन्दुभिर्दिवि परस्तव दिव्यो ध्वनीति मधुरोरवोषः । आतपत्रविततत्रितयं तु शोभत शिरसि ते जगदीश ! ||२|| इत्यभिष्टुतगुणः शमसिन्धो ! वीतराग ! भुवनत्रयबन्धो ! | वासवार्चित ! वशीकृतमुक्तिं देहि मे निजपदाव्ययभक्तिम् || ६ || [<] श्रीकनकप्रभसू रिसन्दृब्धः (८) साधारण जिनस्तवः । < सु जयति जङ्गमकल्पमहीरुहो जयति विश्वसनातनदीपको [ कनकप्रभ जयति दुःखमहार्णवतारकः । जयति भूतलशीतरुचिर्जिनः ॥ १ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy