________________
( २४ )
जैनस्तोत्रसन्दोहे
सर्वजन्तुसुगमा जिन ! पञ्चत्रिंशदद्भुतगुणा तव वाणी ।
Jain Education International
इन्दुकुन्द विमला चमराली
शोभते तव शुभोभयतश्च ॥ ३ ॥
विष्टपत्र गरिष्ठ ! वरिष्टं
सिंह विष्टरमधिष्ठितवांस्त्वम् ।
द्वादशार्क तुलितामलभासं
भाति मण्डलमिदं तव पृष्टे ॥ ४ ॥
दुन्दुभिर्दिवि परस्तव दिव्यो
ध्वनीति मधुरोरवोषः ।
आतपत्रविततत्रितयं तु
शोभत शिरसि ते जगदीश ! ||२||
इत्यभिष्टुतगुणः शमसिन्धो !
वीतराग ! भुवनत्रयबन्धो ! |
वासवार्चित ! वशीकृतमुक्तिं
देहि मे निजपदाव्ययभक्तिम् || ६ ||
[<] श्रीकनकप्रभसू रिसन्दृब्धः (८) साधारण जिनस्तवः ।
< सु
जयति जङ्गमकल्पमहीरुहो जयति विश्वसनातनदीपको
[ कनकप्रभ
जयति दुःखमहार्णवतारकः । जयति भूतलशीतरुचिर्जिनः ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org