SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ( २२ ) जैनस्तोत्र सन्दोहे सममसममहोभिस्त्वद्गुणैः सिद्धिवध्वा दिशमदिशमरुद्धश्रद्धया किञ्चिदेना - सनरस 'नरचन्द्र: ' कास्ति वाचां विलासः । मल ममलमतिभ्यस्तर्कयित्वा तथापि ॥ ११ ॥ [ ६ ] सर्वजिनस्तवः । Jain Education International कला' भवन्तं सकला भवन्तं कला भवन्तं हितवृद्धयेवि नागारमायासमयं विमुच्यानागारमाया पचने मुने! त्वां मन्दारमालासुरभीद्धदेहे [ श्रीनरचन्द्र ++++ कला भवन्तं सुतपः कृपाद्याः । कला भवन्तं जिन ! जेतुमीडे ॥१॥ नागा रमाया मय नाम पद्रौ ( ) | नागारमायाति कृती शरण्यम् ||२|| मन्दारमालाभदृशो न भावाः । मन्दारमालानभुजो भजंस्त्वाम् ॥३॥ समान पापाय विपक्षलोपिन् ! | समान पापा सुमतः पुनर्नो ॥४॥ भावारमानन्दकरं धरन्तम् । भावारमानन्दुरधीश ! न त्वाम् ॥५॥ पद्मानवा तापकरं धरन्तम् । समा नपापा भविनोऽश्महेम समान पापा चरणान् विवेका भावारमानन्त्यमितं हरन्तं भावा रमानङ्गमयाः शुभा नुः पद्मा नवा तामसभेत्र्यभिव्या पद्मा नवाताम्रपदौ च दीता पद्मानवाता व्यथपथ्यस्ते ||६|| रामो दया तामस शान्तसर्वा रामो दया दारपरं समेते शमोदया तार मनङ्गनाशे । शमोदया तापदसम्पदा माम् १ अवचुर्याद्यमावात् सन्दिग्धः पदच्छेद : । For Personal & Private Use Only ॥७॥ www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy