________________
( २२ )
जैनस्तोत्र सन्दोहे
सममसममहोभिस्त्वद्गुणैः सिद्धिवध्वा
दिशमदिशमरुद्धश्रद्धया किञ्चिदेना -
सनरस 'नरचन्द्र: ' कास्ति वाचां विलासः ।
मल ममलमतिभ्यस्तर्कयित्वा तथापि ॥ ११ ॥
[ ६ ] सर्वजिनस्तवः ।
Jain Education International
कला' भवन्तं सकला भवन्तं कला भवन्तं हितवृद्धयेवि नागारमायासमयं विमुच्यानागारमाया पचने मुने! त्वां मन्दारमालासुरभीद्धदेहे
[ श्रीनरचन्द्र
++++
कला भवन्तं सुतपः कृपाद्याः । कला भवन्तं जिन ! जेतुमीडे ॥१॥ नागा रमाया मय नाम पद्रौ ( ) | नागारमायाति कृती शरण्यम् ||२|| मन्दारमालाभदृशो न भावाः । मन्दारमालानभुजो भजंस्त्वाम् ॥३॥ समान पापाय विपक्षलोपिन् ! | समान पापा सुमतः पुनर्नो ॥४॥ भावारमानन्दकरं धरन्तम् । भावारमानन्दुरधीश ! न त्वाम् ॥५॥ पद्मानवा तापकरं धरन्तम् ।
समा नपापा भविनोऽश्महेम समान पापा चरणान् विवेका भावारमानन्त्यमितं हरन्तं भावा रमानङ्गमयाः शुभा नुः पद्मा नवा तामसभेत्र्यभिव्या
पद्मा नवाताम्रपदौ च दीता पद्मानवाता व्यथपथ्यस्ते ||६||
रामो दया तामस शान्तसर्वा रामो दया दारपरं समेते
शमोदया तार मनङ्गनाशे । शमोदया तापदसम्पदा माम्
१ अवचुर्याद्यमावात् सन्दिग्धः पदच्छेद : ।
For Personal & Private Use Only
॥७॥
www.jainelibrary.org