________________
जैनस्तोत्रसन्दोहे
जाने निरञ्जनमहं तव तत् स्वरूपमाडम्बरं परमसौ रचना स्तवाय ।
भूमेः स्वभारभरभङ्गरतां विचिन्त्य
( १८ )
नाकुतिकैचरणं किमु लावकोऽपि ? ॥ १० ॥ निर्वाणामृतमन ! भग्नमदन ! व्यालनबोधावधे !
चिन्तामात्रप लोपलेन समतां ब्रूतेऽत्र धन्यो जनः । केनाऽप्यत्र समं न नाथ ! यदियं मुग्धा मतिर्मन्यते
तन्मे वीतकपाय ! सारनिकष ! क्षन्तव्यमेतत् त्वया ॥। ११ ॥ मया मार्गे मार्गे निभृतनिभृतं सम्भृतदृशा
शरण्यो नैवान्यस्त्वमिव जिन ! दृष्टः कचिदपि । - तदन्येषां मार्गं सकलमपि हित्वा हतधियां
तवा संलग्न जिगमिषुरहं निर्वृतिपुरीम् ॥ १२ ॥ हेलो ! पश्यतमस्तनिद्रे !
V
आश्चर्यभूतां महिमां जिनस्य ।
न ज्ञायते ध्वंसिंनि जीवलोके
[ श्रीहरिभद्र
Jain Education International
www
किं जीवतामेष्यति वा न वेति ? ॥ १३ ॥ अर्हन् ! जिनेन्द्र ! जितमन्मथ ! तीर्थनाथ !
विध्वस्तदोष ! विषयान्तक ! वीतराग ! | स्वामिन्! समुद्धृतभवोदधिमग्न विश्व !
विश्वज्ञ ! निर्वृतिरमारमणीय ! जीयाः ॥ १४ ॥ कामं कामकरालितं स्फुरदुरुक्रोधाग्निकीलेन्धनं मायाकल्पवितुद्यमानमनसं मानाहिना ऽभ्याहतम् ।
For Personal & Private Use Only
www.jainelibrary.org