SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे जाने निरञ्जनमहं तव तत् स्वरूपमाडम्बरं परमसौ रचना स्तवाय । भूमेः स्वभारभरभङ्गरतां विचिन्त्य ( १८ ) नाकुतिकैचरणं किमु लावकोऽपि ? ॥ १० ॥ निर्वाणामृतमन ! भग्नमदन ! व्यालनबोधावधे ! चिन्तामात्रप लोपलेन समतां ब्रूतेऽत्र धन्यो जनः । केनाऽप्यत्र समं न नाथ ! यदियं मुग्धा मतिर्मन्यते तन्मे वीतकपाय ! सारनिकष ! क्षन्तव्यमेतत् त्वया ॥। ११ ॥ मया मार्गे मार्गे निभृतनिभृतं सम्भृतदृशा शरण्यो नैवान्यस्त्वमिव जिन ! दृष्टः कचिदपि । - तदन्येषां मार्गं सकलमपि हित्वा हतधियां तवा संलग्न जिगमिषुरहं निर्वृतिपुरीम् ॥ १२ ॥ हेलो ! पश्यतमस्तनिद्रे ! V आश्चर्यभूतां महिमां जिनस्य । न ज्ञायते ध्वंसिंनि जीवलोके [ श्रीहरिभद्र Jain Education International www किं जीवतामेष्यति वा न वेति ? ॥ १३ ॥ अर्हन् ! जिनेन्द्र ! जितमन्मथ ! तीर्थनाथ ! विध्वस्तदोष ! विषयान्तक ! वीतराग ! | स्वामिन्! समुद्धृतभवोदधिमग्न विश्व ! विश्वज्ञ ! निर्वृतिरमारमणीय ! जीयाः ॥ १४ ॥ कामं कामकरालितं स्फुरदुरुक्रोधाग्निकीलेन्धनं मायाकल्पवितुद्यमानमनसं मानाहिना ऽभ्याहतम् । For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy