________________
NAVRAN
nmmmmmmmmmm
सूरिविरचितम् ] साधारणजिनस्तोत्रम् (१७) एकस्मिन्नपि नाथ ! तेषु विहिते कुत्रापि जन्मान्तरे
प्रोन्मथ्नन्ति कदाचिदेव नियतं नैवंविधा व्याधयः ॥ ४॥ एतानि नाथ ! चटुलानि दुराशयानि
लुब्धानि रम्यविषयोपनिबन्धनानि । दुर्दान्तवाजिसदृशान्यविधेयभावाद्
वश्यानि मे कुरु सदैव षडिन्द्रियाणि ॥ ५ ॥ मूढो विवेकविकलो विधृतो बाहु
न त्वं शृणोषि यदहं जिन ! रारटीमि । मां तत्र कर्मणि नियोजय येन देव !
संसारचक्रगहनं न पुनर्विशामि ॥ ६ ॥ सर्वापदां निलयमध्रुवमस्वतन्त्र
___ मासन्नपातमविवेकमसारमज्ञम् । यावच्छरीरकमिदं न विपद्यते मे ___ तावन्नियोजय विभो ! कुशलक्रियासु ॥ ७ ॥ अज्ञस्य मे हृतविवेकमहाधनस्य
चौरैः प्रभो ! बलिभिरिन्द्रियनामधेयैः । संसारकूपकुहरे विनिपातितस्य
देवेश ! देहि कृपणस्य करावलम्बम् ॥ ८ ॥ दीने भोजनतत्परेऽथ कृपणे निद्राभिभूतेऽलसे .. व्याधिव्याकुलिते कुभूषणरते धृष्टे च दुष्टे शठे । मिथ्यावादिनि कामकोपसहिते क्रूरे कुरूपे जडे
कारुण्यं मयि नाथ ! नाऽथ कुरुषे भावकयुक्ते सदा ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org