SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ - (१६) जैनस्तोत्रसन्दोहे [४ श्रीहरिभद्र सोमप्रभाचार्यमभावयन्न पुसां तमः पङ्कमपाकरोति । विलोक्यमाने तदपि प्रभाते तवानने नश्यति वतिराग ! ॥ ९ ॥ [४] श्रीहरिभद्रसूरिविरचितं साधारणजिनस्तोत्रम् । त्वत्सेवानिरतांस्त्वदर्पितदृशस्त्वत्सङ्कथासु स्थितान् ___ त्वद्भक्तांस्त्वदनन्यसक्तमनसस्त्वत्तो न चान्यार्थिनः । देवास्मांश्च रुजादिभिः परिगतानालोक्य नोपेक्षितुं युक्तं ते पशवो यतो जिनपते ! सर्वेऽनुकम्प्यास्तव ॥१॥ त्वद्रूपैकनिरूपणप्रणयिताबन्धो शि. त्वद्गुण___प्रामाकर्णनरागिता करयुगे त्वत्कीर्तनं वाऽपि नः । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाऽपि नः कुत्रापि त्वदुपासनव्यसनिता मा नाथ ! विश्राम्यतु ॥२॥ सर्वज्ञोऽसि विमर्शकोऽसि विदिताशेषाशयोऽसि प्रभुः सर्वस्यापि दयान्वितोऽसि भगवंस्तेनेह पूत्कुर्महे । अस्मान्नाथ ! हठात् त्वदेकमनसो भक्ताननाथानिव प्रोन्मथ्नन्त्यधिकाधिकं मुनिपते ! पश्याऽऽधयो व्याधयः॥३॥ स्वामिन् ! न प्रणतोऽसि न स्तुतिपकं पीतोऽसि नासि स्मृतो न ध्यातोऽसि भवत्वनेन भगवन् ! स्वोऽपि नाभ्यर्थितः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy