________________
रिविरचितम् ] साधारणजिनस्तोत्रम्
ग्रस्तं ग्रस्त समस्त विग्रहधिया लोभेन भीमेन मां त्रायस्वोत्तमपादनं (?) जिनपते ? पादद्वयं ते श्रितम् ॥ १५॥ प्रशान्तानामीश ! प्रथममविधेयेषु करुणां
वितन्वानेनाहं नियतमवधूतोऽस्मि भवता । इदानीं त्यानं जननमरणादिव्यतिकरैः
Jain Education International
( १९ )
प्रसीद स्वामिन् ! मां निजपदविधेयं कुरु चिरात् ॥ १६ ॥
त्वदीयायां स्वामिन् ! जिनवृषभ ! वाचि स्थिररुचे - जनस्य व्यामोहो न खलु भवति कापि विषये । मयि त्वेकान्तेन स्थगितहृदये मोहतमसा
महामायाजालैर्निबिडमिव नद्धो विजयते ॥ १७ ॥ प्रसीद कुरु कारुण्यमनुकम्पां विधेहि नः ।
येन शाम्यन्ति दुर्वाराः सद्य एव महारुजः ॥ १८ ॥ ये दारिद्र्योपहतवपुषो ये च दौर्भाग्यदग्धा
ये वा शत्रुव्यसनविकला ये च दौस्थ्योपतप्ताः । ये वा केचिज्जिनवर ! भृशं पीडिता दुःखभारै
स्तेषामेकस्त्वमसि शरणं तर्षितानामिवाम्भः ॥ १९ ॥ नान्यं स्तौमि न चार्चयामि न मनस्यारोपयाम्यर्थये
न स्वमेsपि जिन ! त्वदङत्रिकमलद्वन्द्वादृतेऽन्वेमि वा । नाथैतन्मम कुर्वतः प्रतिदिनं यत् किञ्चिदप्यस्ति तद् यन्नास्त्येव हि नारित तत्तदपि च व्यक्ष्यामि नैतद् व्रतम् ॥ २० ॥
For Personal & Private Use Only
www.jainelibrary.org