SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ विरचितः ] भी जिनस्तवः सर्वेषां प्राणिनामाशु सर्वाभिष्टफलप्रदम् ॥ १७ ॥ जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्त्तकम् । राज्यदं राज्यभ्रष्टानां रोगिणां सर्वरोगहृत् ॥ १८ ॥ वन्ध्यानां सुतदं चाशु क्षीणानां जीवितप्रदम् । भूतग्रहविषध्वंसि श्रवणात् पठनाज्जपात् ॥ १९ ॥ इति श्रीभर्हन्नामसहस्रसमुच्चये दशमशतप्रकाशः ॥ १० ॥ इति श्रीहेमचन्द्राचार्यविरचितः श्रीभई नामसहस्रसमुच्चयः ॥ [२] तपाश्रीधर्मघोषसूरिविरचितः श्री जिनस्तवन | Jain Education International ( १३ ) ( संस्कृतप्राकृतभाषाभिन्न पूर्वात्तरार्द्धः । ) विश्वत्रयैकदर्शन ! सहस्रदर्शननतक्रम ! जिनेन्द्र ! । सवणंतपत्तदंसण ! अणंतदंसण ! चिरं जयसु ॥ १ ॥ पूर्वाकृतसुकृतानां पूर्वाशीलितविशुद्धशीलानाम् । भविहिततवाण पुवि न होइ तुह दंसणं देव ! ॥ २ ॥ भवशतकृतमपि पापं त्वद्दर्शनतो विलीयते नाथ ! | पिंडीभूयं पिघयं दुभं जहा जलिरजलणाओ ॥ ३ ॥ समयोऽयमेव शस्यः सलक्षणोऽसौ तदहरण्यनधम् । पक्खो वि सो सपक्खो जगबंभव ! दीससे जन्थ ॥ ४ ॥ द्रष्टुरदृष्टे वाञ्छा दृष्टे त्वयि नाथ ! विरहजं दुःखम् | इअ जइ दुहाचि न सुहं तहावि तुह दंसणं होउ ॥ ५ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy