________________
जैनस्तोत्र सन्दोहे
[ श्रीसोमप्रभ
पूर्वार्जितसुकृतकृतं भाविशुभनिबन्धनं हरति चैन: । इअ कालयत्तयसुहयं जियाण तुह दंसणं दुलहं ॥ ६ ॥ स्वामिन् ! स्वदर्शनं कुरु तथा यथा स्यात् पुनर्न तदभावः । जञ्चंधवेयणाओ चक्खुक्खयवेयणा दुसहा ॥ ७ ॥ नामापि नाथ ! यस्ते वरमन्त्रसधर्मकीर्त्तयति तस्य । मिच्छादंसणदोसो लहु नासह किं परं भणिमो ? ॥ ८ ॥ य इति जिन ! त्वामन्यूनदर्शनाऽन्यूनदर्शनं नौति । - सुविशुद्वदर्शनः स श्रयति सत्वरं सर्वदर्शित्वम् ॥ ९ ॥ [ ३ ] श्री सोमप्रभसूरिप्रणीतं श्रीसाधारणस्तोत्रम् |
( १४ )
श्रीवीतराग ! विगतस्मर ! कोपमानं
ये त्वां समग्रजगतां जनकोपमानम् । सूर्योदये नयनगोचरमानयन्ति
ते दुर्गतिं स्फुरदघोपरमा न यन्ति ॥ १ ॥ पश्यन्ति शीतरुचिमण्डलसोदरं ये
वक्त्रं प्रगे तव जिनेन्द्र ! विनिद्रनेत्राः । तेषामशेष भुवनाधिपतित्वभाजां
लोकाः क्रमाब्जमवलोकितुमुत्सहन्ते ॥ २ ॥ यः प्रातरेव नमतां भवदचियुग्मं सञ्जायते क्षितिरजस्तिलको ललाटे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org