________________
अर्हन्नामसहस्त्रसमुञ्चयः
( ११
श्रीशः श्रीन्द्रः शुभः सुश्रीरुत्तमश्रीः श्रियः पतिः । श्रीपतिः श्रीपरः श्रीपः सच्छ्रीः श्रीयुक् श्रिया श्रितः ॥ ५ ॥ ज्ञानी तपस्वी तेजस्वी यशस्वी बलवान् बली ।
विरचितः ]
दानी ध्यानी मुनिर्मौनी लयी लक्ष्यः क्षयी क्षमी ॥ ६॥ लक्ष्मीवान् भगवान् श्रेयान् सुगतः सुतनुर्बुधः । बुद्धो वृद्धः स्वयंसिद्धः प्रोच्चः प्रांशुः प्रभामयः ॥ ७ ॥ ॥ इति श्रीभई नामसहस्रसमुच्चये नवमशतप्रकाशः ॥ ९ ॥
आदिदेवो देवदेवः पुरदेवोऽधिदेवता । युगादीशो युगाधीशो युगमुख्यो युगोत्तमः ॥ १ ॥ दीप्तः प्रदीप्तः सूर्याभोऽरिघ्नोऽविघ्नोऽघनो घनः । शत्रुघ्नः प्रतिघस्तुङ्गोऽसङ्गः स्वङ्गोऽप्रगः सुगः ॥ २ ॥ स्याद्वादी दिव्यगीर्दिव्यध्वनिरुद्दामगीः प्रगीः । पुण्यवार्गर्ह्यवागर्द्धमागधीयोक्तिरिद्धगीः ॥ ३ ॥ पुराणपुरुषोऽपूर्वोऽपूर्व श्रीः पूर्वदेशकः ।
जिनदेवो जिनाधीशो जिननाथो जिनाप्रणीः ॥ ४ ॥ शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः । शान्तिकृत् शान्तिदः शान्तिः कान्तिमान् कामितप्रदः ॥ ५ ॥
श्रियां निधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः ।
सुस्थिर: स्थावर : स्थाष्णुः पृथीयान् प्रथितः पृथुः ॥ ६ ॥
१ गर्ध्यवागू.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org