________________
( १० )
जैनस्तोत्र सन्दोहे [ श्रीमचन्द्राचार्य
वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥ ७ ॥ अध्यात्मगम्योऽगम्यात्मा योगात्मा योगिवन्दितः । सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक् ॥ ८ ॥ शङ्करः सुखदो दान्तो दमी क्षान्तिपरायणः । स्वानन्दः परमानन्दः सूक्ष्मवर्चाः परापरः ॥ ९ ॥ अमोघोऽमोघवाक् स्वाज्ञो दिव्यदृष्टिगोचरः । सुरूपः सुभगस्त्यागी मूर्तो मूर्त्तः समाहितः ॥ १० ॥ एकोऽनेको निरालम्बोsनीदृगुनाथ निरन्तरः । प्रार्थ्योऽभ्यर्थ्यः समभ्यर्च्य स्त्रि जगन्मङ्गलोदयः ॥ ११ ॥ ॥ इति श्रीमन्नामसहस्रसमुच्चये भष्ठमशतप्रकाशः ॥ ८ ॥
ईशोऽशोऽधिपोऽधीन्द्रो ध्येयोऽमेयो दयामयः । शिवः शूरः शुभः सारः शिष्टः स्पष्टः स्फुटोsस्फुट: ॥ १ ॥ इष्टः पुष्टः क्षमोक्षामोऽकायोऽमायोऽस्मयोऽमयः ।
दृशा दृश्योऽणुरस्थूलो जीर्णो नव्यो गुरुलघुः ॥ २ ॥ स्वभूः स्वात्मा स्वयम्बुद्ध: स्वेशः स्वैरीश्वरः स्वरः । आद्योऽलक्ष्योऽपरोऽरूपोऽस्पर्शोऽशष्टोऽरिहारुहः ॥ ३ ॥ दीप्तोऽश्योऽरसोऽगन्धोऽच्छेद्योऽभेद्योऽजरोऽमरः ।
प्राज्ञो धन्यो यतिः पूज्यो मह्योऽर्च्यः प्रशमी यमी ॥ ४ ॥
१ उष्टिर्दिवमगोचरः । २ शाष्टो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org