________________
(८) मैनस्तोत्रसन्दोहे . [श्रीहेमचन्द्राचार्य
महापर्मो महाशर्मा महात्मज्ञो महाशयः । महामोक्षो महासौल्यो महानन्दो महोदयः ।। १२ ॥ महाभवाब्धिसन्तारी महामोहारिसूदनः। महायोगीश्वराराध्यो महामुक्तिपदेश्वरः ॥ १३ ॥ इति श्रीमहनामसहनसमुच्चये षष्टशतप्रकाशः ॥६॥
भानन्दो नन्दनो नन्दो बन्यो नन्योऽभिन्दनः। कामहा कामदः काम्यः कामधेनुररिचयः ॥१॥ मनः क्लेशापहः साधुरत्तमोऽघहरो हरः । असङ्ख्येयः प्रमेयात्मा शमात्मा प्रशमाकरः ॥ २ ॥ सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा योगसाधकः ॥३॥ प्रमाणपरधिदक्षो दक्षिणोऽध्वर्युरध्वरः । प्रक्षीणबन्धः कर्मारिः क्षेमकृत् क्षेमशासनः ॥४॥ क्षेमी क्षेमङ्करः क्षेप्यः क्षेमधर्मा क्षमापतिः । भग्राह्यो ज्ञानिविज्ञेयो ज्ञानिगम्यो जिनोत्तमः ॥ ५ ॥ जिनेन्दु नितानन्दो मुनीन्दुर्दुन्दुभिस्वनः । मुनीन्द्रवन्धो योगीन्द्रो यतीन्द्रो यतिनायकः ॥ ६ ॥ असंस्कृतः सुसंस्कारः प्राकृतो वै कृतान्तवित् । अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः ॥ ७ ॥ १. सर्वयोगीश्वरश्चिन्त्यः। २ कामारिः । । क्षय्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org