________________
विरचितः ] अईनाम सहस्रसमुच्चयः
महाजिनो महाबुद्धो महाब्रह्मा महाशिवः । महाविष्णुर्महाजिष्णुर्महानाथो महेश्वरः ॥ १ ॥ महादेवो महास्वामी महाराजो महाप्रभुः । महाचन्द्रो महादित्यो महाशूरो महागुरुः ॥ २ ॥ महातपा महातेजा महोदर्को महोमयः । महायशो महाधाम महासत्त्वो महाबलः || ३ || महाधैर्यो महावीर्यो महाकान्तिर्महाद्युतिः । महाशक्तिर्महाज्योतिर्महाभूतिर्महाधृतिः ॥ ४ ॥ महामतिर्महानीतिर्महाक्षान्तिर्महाकृतिः । महाकीर्त्तिर्महास्फूर्त्तिर्महाप्रज्ञो महोदयः ॥ ५ ॥ महाभागो महाभोगो महारूपो महावपुः । महादानो महाज्ञानो महाशास्ता महामहाः || ६ | महामुनिर्महामौनी महाध्यानो महादमः ॥ महाक्षमो महाशीलो महायोगो महालयः ॥ ७ ॥ महाव्रतो महायज्ञो महाश्रेष्ठो महाकविः । महामन्त्री महातन्त्रो महोपायो महानयः ॥ ८ ॥ महाकारुणिको मन्ता महानादो महायतिः । महामोदो महाघोषो महेज्यो महसां पतिः ॥ ९ ॥ महावीरो महाधीरो महाधुर्यो महेष्टवाक् ।
महात्मा महसां धाम महर्षिर्महितोदयः ॥ १० ॥ महामुक्तिर्महागुप्तिर्महासत्यो महार्जव: । महाबुद्धिर्महासिद्धिर्महाशौचो महावशी ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
( ७ )
www.jainelibrary.org