SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (४) जैनस्तोत्रसन्दोहे [श्रीहेमचन्द्राचार्यतीर्थकृत् तीर्थसट तीर्थङ्करस्तीर्थकरः सुदृक् । तीर्थकर्ता तीर्थभर्त्ता तीर्थेशः तीर्थनायकः ॥ १॥ सुतीर्थोऽधिपतिस्तीर्थसेव्यस्तीर्थिकनायकः । धर्मतीर्थकरस्तीर्थप्रणेता तीर्थकारकः ॥२॥ तीर्थाधीशो महातीर्थः तीर्थस्तीविधायकः । सत्यतीर्थकरस्तीर्थसेव्यस्तीर्थिकतायकः ॥ ३ ॥ तीर्थनाथस्तीर्थराजस्तीथेट तीर्थप्रकाशकः । तीर्थवन्धस्तीर्थमुख्यस्तीर्थाराध्यः सुतीर्थिकः ॥ ४ ॥ स्थविष्ठः स्थविरो ज्येष्ठः प्रेष्ठः प्रष्ठो वरिष्ठधीः । स्थेष्ठो गरिष्ठो बंहिष्ठो श्रेष्ठोऽणिष्ठो गरिष्ठधीः ॥ ५॥ विभवो विभयो वीरो विशोको विजरो जरन् । विरागो विमदोऽव्यक्तो विवक्तो वीतमत्सरः ॥६॥ वीतरागो गतद्वेषो वीतमोहो विमन्मथः । वियोगो योगविद् विद्वान् विधाता विनयी नयी ॥ ७ ॥ क्षान्तिमान् पृथिवीमूर्तिः शान्तिभाक् सलिलात्मकः । वायुमतिरसङ्गामा वहिमूर्तिरधर्मधुक् ॥८॥ सुयज्वा यजमानात्मा सूत्रामस्तोमपूजितः। ऋत्विम् यज्ञपतिर्याज्यो यज्ञाङ्गममृतं हविः ॥ ९॥ सोममूर्तिः सुसौम्यात्मा सूर्यमूर्त्तिर्महाप्रभः। व्योममूर्तिरमूर्त्तात्मा नीरजा बीरजाः शुचिः ॥ १०॥ मन्त्रविन् मन्त्रकन् मन्त्री मन्त्रमूर्तिरनन्तरः । स्वतन्त्रः सूत्रकृत् स्वत्रः कृतान्तश्च कृतान्तकृत् ॥ ११ ॥ ॥ इति श्रीअर्हन्नामसहससमुच्चये तृतीयशतप्रकाशाः ॥३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy