________________
( १०४ )
जैनस्तोत्रसन्दोहे |
प्रेसकोपीप्रेषकः श्रीजयंतविजयमुनिशिष्यः श्रीविशालविजयो मुनिः । अनेकान्ती मुनिः श्रीहिमांशुविजयश्च ।
४ झवेरी अम्बालाल नानाभाई ( वडोदरा ) भाण्डागारगतद्वात्रिंशिकादिप्रतिप्रेषकः गान्धीत्युपाह्नः पण्डितावतंसो भगवानदासात्मजो लालचंद्रः ।
५ मुनिश्रीजयविजयपुस्तकसंहस्थप्रतिप्रदाता श्रेष्ठिनेमचंद्रतनुजन्मा श्रेष्ठी फकीरचंद्रः ( डभोई )
६ श्रीजैनानंद पुस्तकालय ( सुरत ) स्य (स्टीओ )
७ प्रवर्तक श्रीकांतिविजयमुनिपुङ्गवानां प्रशिष्याः श्रीपुण्यविजय
मुनिवरा: ।
८ श्रीभक्ति विजयशिष्यवर्याः श्रीजशविजयाः ।
९ श्रीआणन्दजी कल्याणजीनी पेढो लोंबडी - काठियावाड. १० लुहारनी पोळ उपाश्रयान्तर्गताभाण्डागारकार्यवाहको शाह भोगीलाल भूधरभाई ( अमदावाद ) संशोधनादिकर्मणि सहायिनः -
१ आगमोद्वारकारिणः श्री सागरानंदसूरयः ।
२ साहित्यसेवा रसिकान्तकरणाः श्रीकल्याणविजयमुनिप्रवराः ।
३ प्रो.
अभयङ्करः ।
एतेषां सर्वेषां मन्येऽन्तःकरणतः सहर्षमुपकारं महान्तम् । प्रयच्छामि च प्रमोदभरमेदुरः कोटिशस्तेभ्यः साधुवादान् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org