________________
प्रस्तावना ।
( १०३ )
समसादितासौ शिष्यनामावलिर्वाचकवर्यविरचितयोग ( अष्ट ) दृष्टिस्वाध्याय (सज्झाय ) नानकसस्तबकपुस्तकान्ते । तथाहि मूलगाथान्ते—
" इति योगदृष्टिस्वाध्यायः सम्पूर्णः : संवत् १७९७ वर्षे आषाढ वदि ११ दिने रात्रौ प्रथमे यामे लि० गणि देवविजय - श्रीघनौघबंदिरे श्रीनवखण्डपार्श्वप्रासादात् इति । श्रेयः श्रेणयः ।
:
स्तबकान्ते तु " लिखितं सकलतार्किक चक्रचूडामणि - महोपाध्याय श्री १९ श्रीयशोविजयगण - तत् शिष्य सकलपण्डितोत्तमपण्डित श्रीगुणविजयगणि तत्शिष्य पं. श्री ५ केशरविजयगणितत्शिष्य पं. श्री ५ विनीतविजयगणिशिष्यदेवविजयलिपीकृतं श्रीघनौघबन्दिरे श्रीनवखण्डपार्श्वपासादात् । श्रीरस्तु ||
""
यथासाधनं व्यावर्णितानि सङ्क्षेपेण चरितान्यमूनि महात्मना - ममीषां विधूनयन्तु निबिडतरमने कभवनिबद्धं तमःसमूहम् ; नयन्तु मानसं विशुद्धतरादर्शानुकारिर्णी विशुद्धिम्, रचयन्तु भव्यजनमनोऽभिलषणीयमपवर्गमार्गमपविघ्नं मे ।
विभागेऽत्र प्रथमे प्रतिप्रदानादिना सहाय्यकारिणः
१ पूज्यपाद प्रवर्तक श्रीकांति विजयमुनिप्रवराः ।
२ प्रातः स्मरणीया दक्षिणविहारिणः सद्गुरवः श्रीमदमरविजयमुनीश्वराः ।
. ३. श्रीविजयधर्मलक्ष्मीज्ञानमन्दिरव्यवस्थायां क्रियमाणायां उपलन्ध न्या. न्या. महोपाध्याय श्रीयशोविजयप्रणीतस्तोत्रत्रयस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org