________________
प्रस्तावना ।
इति नुतः विजयप्रभो भक्तितस्तर्कयुक्त्या मया गच्छनेता । श्रीयशोविजयसम्पत्करः कृतधियामस्तु विघ्नापहः शत्रुजेता ॥
(८९)
॥ श्रीविजय० ७ ॥
( ४१ ) शुभसुन्दरगणिः ।
मन्त्रतन्त्रभेषजादिविविधविद्याविशारदोऽसौ मुनिप्रवरः कदा
कं महीमण्डलं मण्डयामासेति जिज्ञासायां पर्यालोचने प्रवृत्ते अत्रैव ५. ३५३ मुद्रित देलउलामण्डनयुगादिजिनस्तवान्ते - इत्थं भेषजयन्त्रतन्त्रकलितैः सन्मन्त्ररत्नैश्चितां
कृत्वा श्रीमुनिसुन्दरस्तुत ! तिं ललतस्तव । लक्ष्मीसागरनामधेय ! करुणाम्भोधे ! युगादिप्रभो !
दुःस्थोऽहं शुभसुन्दरांह्रियुगलीसेवासुखं प्रार्थये ॥ २ ॥ इत्येतस्मिन् पद्ये मुनिसुन्दरेसू रि- लक्ष्मीसागरसूरिनामधेयावलोकनात् सं. १४३६ तः सं. १४१७ पर्यन्तः तत्समानकालीन - एवास्य सत्तासमयः ।
कृतिसन्दर्भ – शिष्यादिपरिचितिं प्रदातुकामोऽपि व्यनज्मि साधनाभावात् स्वकीयामशक्तिमिह ।
१ श्यामसरस्वतीतिबिरुदभृतः सूरिवर्यस्यास्य विक्रम संवत् १३३६ वर्षे जन्म संवत् १४४३ वर्षे व्रतम्, सं. १४६६ वर्षे वाचकपदम् सं. १४७८ वर्षे सूरिपदम्, सं. १५०२ वर्षे स्वर्गगमनम्
Jain Education International
२ संवत् १४६४ वर्षे जन्म, सं. १४७० वर्षे दीक्षा, सं. १४९६ वर्षे पन्यासपदम्, सं. १५०२ वर्षे वाचकपदम्, सं. १५०८ वर्षे सूरिपसं. १५१७ वर्षे गच्छनायकत्वमस्य ।
'दमू)
For Personal & Private Use Only
www.jainelibrary.org