SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (८८) जैनस्तोत्रसन्दोहे । नेतरा श्रीमतः कृतिः प्रयाति दृष्टिगोचरम् , तथापि न्या. न्या. श्रीमद् . यशोविजयमहोपाध्याययेन विनिर्मितः षट्दर्शनमान्यतागर्भितः स्वाध्यायः प्रथयति श्रीमतः प्रतिभाप्रकर्ष प्रतिष्ठां च । स चैवम् श्रीविजयप्रभमूरिस्वाध्यायः । (कडखो) श्रीविजयदेवसूरीशपट्टाम्बरे जयति विजयप्रभः सूरिरकः । जैनवैशिष्टयसिद्धिसङ्गादिना निजगृहे योगसमयाय तर्कः ॥ श्रीविजय० १॥ ज्ञानमेकं भवेद् विश्वकृतकेवलं दृष्टबाधा तु कर्तरि समाना । इति कर्तृलोकोत्तरे सङ्गते सङ्गता यस्य धीः. सावधाना ॥ ॥ श्रीविजय० २ ॥ ये किलोपोहशक्तिं सुगतसूनवो जातिशक्किं च मीमांसका ये । सङ्गिरन्ते गिरं ते यदीयं नयद्वैतपूतां प्रसह्य सहन्ते ॥ श्रीविजय०३॥ कारणं प्रकृतिरङ्गीकृतं कापिलैः क्वापि नैवात्मनः कापि शक्तिः । बन्धमोक्षव्यवस्था तदा दुर्घटेत्यत्र जागर्ति यत्प्रौढशक्तिः ॥ ॥ श्रीविजय० ४ ॥ शाब्दिकाः स्फोटसंसाधने तत्परा ब्रह्मसिद्धौ च वेदान्तनिष्ठाः । सम्मतिप्रोक्तसंग्रहरहस्यान्तरे यस्य वाचा जितास्ते निविष्टाः ॥ ॥ श्रीविजय० ५॥ ध्रौव्यमुत्पत्तिविध्वंसकिर्मीरितं द्रव्य-पर्याय-परिणतिविशुद्धम् । विस्रसायोगसङ्घातभेदाहितं स्वसमयस्थापितं येन बुद्धम् । ॥ श्रीविजय० ६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy