________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-प्रदीपिका ।
ज्ञान-प्र
शनिभौमौ यदि स्यातां सुरापानवती भवेत् । बुध: पुलवती जीवो धनधान्यवती वधूः ॥२०॥ सर्पादित्यौ स्थितौ बन्ध्या शुक्र सुखतरी भवेत् ।
इति बिवाहकाण्डः
-:०:
अथ कोमकाण्डः ।
स्त्रीपुंसोरतिभेदाच स्नेहोऽस्नेहः पतिव्रता । शुभाशुभौ कमाant शास्त्र ज्ञानप्रदीपके ॥१॥ पृच्छतामुदया रूढकेन्द्र षु भुजगो यदि । तेषां दुष्टस्त्रियः प्रोक्ता देवानामग्यसंशयः ॥२॥ लग्नादेकादशस्थाने तृतीये दशमे शशी । जीवष्टितस्तिष्ठेत् यदि भार्या पतिव्रता ||३|| चन्द्र पश्यन्ति पुंखेटास्तेन युक्ता भवन्ति चेत् । तद्भार्या दुर्जनां ब्रूयादिति शास्त्रविदो विदुः ||४|| सप्तमस्थो द्विषत्खेटेड शनीचारिंगः शशी । बन्धुविद्वेषणी लोके भ्रष्टा सा तु शुभाशुभैः ॥५॥ भानुजial निशाधीशं पश्यन्तौ वा युतौ यदि । पतिव्रता भवेन्नारी रूपिणीति वदेदुधः ॥६॥ शुक्रेण युक्तो दृष्टो वा भौमश्चेत्परभामिनी । बृहस्पतिर्युधाराभ्यां युक्रुश्चेत्कन्यकारतिः ॥७॥ शुक्रवर्गयुते भौमै भौमवर्गयुते भृगौ । पृच्छको विधवा भर्त्ता तस्या दोषो भवेद्ध्रुवम् ॥८॥ भानुवर्गयुते शुक्रे राजत्रोणां रतिर्भवेत् । जीववर्गयुते चन्द्र स्नेहेन रतिमान् भवेत् ॥६॥ चन्द्रस्त्रिवर्गयुक्तश्चेत् स्त्री स्वातन्त्र्यवती भवेत् । पुंराशौ पुरुषेद्दष्टे युक्ते वा पुरुषाकृतिः ॥१०॥ शनिश्चन्द्रेण युक्तश्चेदतीय व्यभिचारिणी । पापवर्गयुते दृष्टे शुक्रचेद्रयभिचारिणो ॥ १२॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२७