________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान-प्रदीपिका। राजाश्रितो मित्रभस्ते वीक्षिते समभे भटः। चरराभ्युदये सूर्ये नृपाद्याश्च बलान्विते ॥२॥ अन्यराशिषु युक्त वा दृष्टं वा संकरान्वदेत् । कांस्यकारः कुलालश्च कांसविक्रयिणस्तथा ॥३॥ शंखच्छिदो धातुचूर्णान्वेक्षिणश्चूर्णकारिणः। नृराशौ जीवदृष्टे वा भानुवब्राह्मणोदयः ॥४॥ कुजयुक्त ऽथवा दृष्टे तत्तद्रूपास्तपस्विनः । बुधयुक्त ऽथवा दृष्टे तत्तद्र्यात्तपस्विनः ॥४॥ तद्वच्छुक्रषु वृवलान शंकरान् शशिभोगिनः । किञ्चिदस्मिन् विशेषोऽस्ति जनहारकशंकरः ॥६॥ चन्द्रस्य भिवजो ज्ञस्य वैश्यश्चौरगणाः स्मृताः। राहोर्गरदचाण्डालस्तस्कराः परिकीर्तिताः ॥७॥ शनेस्तरुच्छिदः प्रोक्ताः राहो(वरजालिनः । शंखच्छेदी नटः कारुनर्तकः शिल्पिनस्तथा ॥८॥ चूर्णकृन्मौक्तिकग्राही शुक्रस्य परिकीर्तितः । तत्तद्राशिवशाजातिस्तत्तद्राशिगतैम्र हैः ॥६॥ तत्तद्राशिस्थखेटानां बलात्त, नष्ठनिर्गमौ ।
इति मनुष्यकाण्डः
अथ मृगादिजीवकाण्डः मेषराशिस्थिते भौमे मेषमाडर्मनीषिणः । तस्मिन्नर्के स्थिते ज्याघ्र गोलाशूलं बुधे स्थिते ॥१॥ शुक्र गौवृषभश्चन्द्र गुरावश्वः ततः परम् । महिषी सूर्यतनये फणौ गवय उच्यते ॥२॥ वृषभस्थे भृगौ धेनुः कुजेऽन्यं कुरुदाहृतः । बुधे कपि रावश्वः शशांके धेनुरुच्यते ॥३॥
आदित्ये शरभः प्रोक्तो महिषी शनिसर्पयोः । कर्किस्थे च करो भौमे महिषी नक्रगे कुजे ॥४॥ वृषभस्थे हरियुग्मकन्ययोः श्वा च फेरषः ।
For Private and Personal Use Only