Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Gommatasar Karmakanda-729
Aupaśamika Kṣayika Kṣayopasamika
Sabhvācākaritra ....
Jāhipahapa Jharva Kitane Hain, Jñāna-Darśana-Labdhi-Samya, Aur Cā. | Yah Jānaneke Lie Yah Sandṛṣṭi Jñāna, Ajñāna, Darśana, Labdhi, Banāī Hai, Kintu Guṇasthānomen Samyaktva, Deśasanyama, Sarāgacaritra. Ye Jātipadarūpa Bhāva Kahān-Kahān
Pāye Jāte Hain Ise Uparyukta Sandṛṣṭi
Men Bataya Gaya Hai. Gati, Kaṣāya, Linga, Mithyātva, Ajñāna, Asanyama, Asiddhatva Aur Leśyā.
Audayika
Pāriṇāmika
Bhavyaṭva, Abhavyaṭva Aur Jīvatva Age Guṇya-Guṇakāra Va Kṣepa Tatha In Tīnono Ki Apeksā Honevāle Bhaṅgo Ko 7 Gāthāon Men Kahte Hain
Aṭṭa Guṇijjā Vāme, Tisu Sag Chchchadusu Chhakka Paṇagaṁ Ca. Thūle Suhume Paṇagaṁ, Dusu Cadutiyadgamado Suṇṇaṁ. ||849|| Bārahaṭṭachhaviṁsaṁ Tisu Tisu Battīsayam Ca Caduvīsaṁ. To Tālaṁ Caduvīsaṁ, Guṇagārā Bār Bār ṇabhaṁ. ||850 || Vāme Cadudas Dusu Das, Aḍavīsaṁ Tisu Havanti Cottiṁsaṁ. Tisu Chhabbīsa Dudālaṁ, Khevā Chhabbīsa Bār Bār ṇavaṁ. ||851 || Ekkāraṁ Dasaguṇidaṁ, Dusu Chhāvaṭṭhī Dasāhiyṁ Bisadaṁ. Tisu Chhabbīsa Bisadaṁ, Veduvāsāmotti Dusaya Bāsīdi. ||852 || Bādālaṁ Beṇṇisaya, Tatto Suhumoṭṭi Dusaya Dosahidaṁ. Uvasantammī Ya Bhaṅgā, Khavageśu Jahākam Vochchha. ||853 || Sattarasam Dasaguṇidaṁ, Veditti Sayāhiyṁ Tu Chhādalāṁ. Suhumoṭṭi Khīṇamohe, Bāvīsasaṁ Have Bhaṅgā. ||854 ||