________________
सूत्रभेदाचतुर्दा केचित्लाजुसूत्रं पर्यायार्थिकं वदन्ति ते चेतनांशत्वेन विकल्पस्य ऋजुसूत्रे ग्रहणात् श्रीवीरशासने मुख्यतः परिणतिचक्रस्येव भावधर्मत्वेनांगीकारात् तेषां ऋजुसूत्रः द्रव्यनये एव धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जन आरोपसङ्कल्पांशादिभावनानेकगमग्रहणाल्मको नैगमः सत्चैतन्यमात्मनीतिधर्मयोः गुणपर्यायवत् द्रव्यमिति धर्मधर्मिणोः क्षणमेको सुखी विषयासक्तो जीव इति धर्मधर्मिणोः सूक्ष्मनिगोदीजीवसिद्धसमानसत्ताकः अयोगीनो संसारीति अंशग्राहो नैगमः धर्माधर्मादीनामेकान्तिकपार्थक्याभिसन्धिनेगमाभासः
अर्थ-हवे स्याद्वादरवाकरथी नयस्वरूप लखिये छये नीयते के० पमाडीये जे थकी श्रुतज्ञान स्वरूप प्रमाणे विषये । | कीधी जे पदार्थनो अंश ते अंशथी इतर के बीजो जे अंश ते थकी उदासीपणो तेने पडिवर्जबा वालानो जे अभिप्राय विशेष तेने नय कहिये एटले वस्तुना अंशने ग्रहे अने अन्यथी उदासीनपणो ते नय कहिये. एक अंशने मुख्य करीने बीजा अंशने उत्थापे ते नयाभास कहिये. ते नयना वे भेद छे एक द्रव्यार्थिक बीजो पर्यायार्थिक तेमां द्रव्यार्थिकना १ नैगम २ संग्रह, ३ व्यवहार, ४ ऋजुसूत्र ए चार भेद छे. केटलाक आचार्य ते ऋजुसूत्रने विकल्परूप माटे भावनय गोपे छे ते रीते द्रव्यार्थिकना त्रण भेद छे.
रकार
***स