________________
जे " द्रव्यपर्यायाभ्यां व्यतिरिक्तयो सामान्यविशेषयोरप्रसिद्धेः तथाहि द्विप्रकारं सामान्यमुक्तमूर्ध्वता सामान्यं तिर्यक्[सामान्यं च तत्रोर्ध्वसामान्यं द्रव्यमेव तिर्यक्सामान्यं तु प्रतिव्यक्तिसदृशपरिणानलक्षणं व्यञ्जनपर्याय एव. " पाठथी ऊर्ध्व सामान्य ते द्रव्यनो धर्म छे अने तिर्यक्सामान्य ते पर्याय धर्म छे “विशेषोऽपि वैसादृश्यविवर्त्तलक्षणं पर्याय एवा| न्तर्भवति नैताभ्यामधिकनयावकाशः "
ए
विशेषपणे अनेक रीतें वर्तवानो लक्षण छे ते पर्यायने विपे अंतर्भाव छे ते माटे भिन्न नयनो अवकाश नथी. ए वे नय मध्येज अंतर्भाव छे. तेमां वली द्रव्यार्थिकना चार भेद छे १ नैगम, २ संग्रह, ३ व्यवहार, ४ ऋजुसूत्र तथा पत्रयार्थिकना त्रण भेद छे १ शब्द, ३ समभिरूढ, ३ एवंभूत.
विकल्पान्तरे ऋजुसूत्रस्य पर्यायार्थिकताप्यस्ति स नैगमस्त्रिप्रकारः आरोपांशसङ्कल्पभेदाद् विशेषावश्यके तूपचारस्य भिन्नग्रहणात् चतुर्विधः । न एके गमा आशयविशेषा यस्य स नैगमः तत्र चतुःप्रकार आरोपः द्रव्यारोपगुणारोपकालारोपकारणाद्यारोपभेदात् तत्र गुणे द्रव्यारोपः पञ्चास्तिकायवर्तनागुणस्य कालस्य द्रव्यकथनं एतद्गुणे द्रव्यारोपः १ ज्ञानमेवात्मा अत्र द्रव्ये गुणारोपः २ वर्त्तमानकाले अतीतकालारोपः अद्य दीपोत्सवे वीरनिर्वाणं, वर्तमाने अनागतकालारोपः अद्यैव पद्मनाभनिर्वाणं, एवं पड् भेदाः कारणे कार्यारोपः वाह्यक्रियाया धर्मखं धर्म