SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ पणे कहोछो तो नास्तिपणामां अस्तिपणानी ना किम कहोलो ? तेने उत्तर जे नास्ति ते अस्ति के छतापणे छे अने अस्तिधर्म कांइ नास्तिपणामां नथी माटे ना कही छे. छतिनी ना कही नथी तथा एमज नित्यपणानि सप्तभंगी तथा अनित्यपणानि सप्तभंगी तेमज सामान्य धर्म सर्वनी भिन्न भिन्न सप्तभंगी, तथा सर्व विशेष धर्मनी सप्तभंगी, तेमज गुण पर्याय सर्वनी जूदी जूदी सप्तभंगी कद्देवी, तद्यथा के० ते कही देखाडे छे. ज्ञानं ज्ञानत्वेन अस्ति दर्शनादिभिः खजातिधर्मैः अवेतनादिभिः विजातिधर्मैः नास्ति, एवं पञ्चा स्तिकाये प्रत्यस्तिकायमनन्ता सप्तभंग्यो भवन्ति अस्तित्वाभावे गुणाभावात्पदार्थे शून्यतापत्तिः नास्तित्वाभावे कदाचित् परभावत्वेन परिणमनात् सर्वसङ्करतापत्तिः व्यंजकयोगे सत्ता स्फुरति तथा असत्ताया अपि स्फुरणात् पदार्थानामनियता प्रतिपत्तिः तत्त्वार्थे तद्भावाव्ययं नित्यम् ॥ अर्थ -- हवे गुणनी सप्तभंगी कही देखाडे छे. जेम ज्ञान गुण ज्ञायकादिक गुणे अस्ति छे अने दर्शनादिक स्वजाति एकद्रव्यव्यापि गुण तथा स्वजाति भिन्न जीवव्यापि ज्ञानादिक सर्वगुण अने अचेतनादिक परद्रव्यव्यापि सर्वधर्मनी नास्ति छे. एम पंचास्तिकायने विषे अस्तिकायें अनंति सप्तभंगीओ पाने. ए सप्तभंगी स्याद्वादपरिणामें के ते सर्व द्रव्यादिकमां छे. हवे वस्तुमध्ये अस्तिपणो न मानियें तो शो दोष उपजे ते कहे छे. जो वस्तुमां अस्तिपणो न मानियें तो गुण पर्चायनो अभाव धाय अने गुणना अभावें पदार्थ शून्यतापयो पाने.
SR No.090175
Book TitleJivvicharadiprakaransangrah
Original Sutra AuthorN/A
AuthorJindattsuri Gyanbhandar Surat
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages305
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy