SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ PRECAKACREAKIKATA खपरोभयपर्यायैः सद्भावासद्धाभ्यां युगपदेकेन शब्देन वक्तं विवक्षितः सन् असन् अवक्तव्यश्च भवति इति सप्तमोभङ्गः । एतेन एकस्मिन् वस्तुन्यर्पितानर्पितेन सप्तभङ्गी उक्ता ॥ 2] अर्थ तथा एकदेशे स्वपर्यायने छतापणे अर्पित करिये अने एकदेशे परपर्यायने अछतापणे गवेषिये अने ते सर्व पर्या य समकाले भेला रह्या छे पण वचने कहेवाय नही एटले अस्तिपणो पण छे अने नास्तिपणो पण छे, ए सर्व धर्म समकालें छे, पण वचने गोचर थाय नही, ए अपेक्षाये स्यात्अस्ति स्यात् नास्ति स्यात् अवक्तव्य ए रीतें वस्तुनो परिणमन छे. ए सातमो भांगो जाणवो. ए सप्तभंगी अर्पित अनर्पितपणे कही. ते अर्पित एक धर्मज होय एक एक धर्मने विषे सप्तभंगी कही. को तत्र जीवः स्वधर्मः ज्ञानादिभिः अस्तित्वेन वर्तमानः तेन स्यात् अस्तिरूपः प्रथमभङ्गः अत्र | स्वधर्मा अस्तिपदगृहीताः शेषा नास्तित्वादयो धर्माः अवक्तव्यधर्माश्च स्यात्पदेन संग्रहीताः ॥ ___ अर्थ-हवे स्वरूपपणे सप्तभंगी कहे छ, जे एकद्रव्यने विषे अथवा एकगुणने विषे, एकपर्यायने विषे, एकस्वभावने विषे सातसात भांगा सदा परिणमे छे, ते रीते सप्तभंगी कहे छे. स्याद्वादरत्नाकरावतारिका मध्ये कह्यो छे “एक स्मिन् जीवादी अनंतधर्मापेक्षासप्तभंगीनामानंत्यं" ए वचनी जाणी लेजो. अस्थिजीवे इत्यादि गाथाची जाणजो, ए। दायगडांग सूत्रे छे. हवे पहेलो भांगो लखिवें छयें, तिहां जीवद्रब्य पोताने स्वद्रव्य पिंडगुणपर्याय समुदाय आधारपणो, स्वक्षेत्र असंख्यप्रदेश ज्ञानादि गुणर्नु अवस्थान, अगुरुलधुता हानि वृद्धिनो मान अने स्वकाल ते गुणनी वर्तना उत्पा CAMERASACS:
SR No.090175
Book TitleJivvicharadiprakaransangrah
Original Sutra AuthorN/A
AuthorJindattsuri Gyanbhandar Surat
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages305
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy