SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अथ चत्वारो विकलादेशाः तत्र एकस्मिन् देशे स्वपर्यांयसत्वेन अन्यत्र तु परपर्याय असत्वेन संच असंश्च भवति घटोऽघटश्च एवं जीवोऽपि स्वपर्यायैः सन् परपर्यायैः असन् इति चतुर्थो भङ्गः ॥ अर्थ - हवे चार भांगा विकलादेशी कहे छे जे वस्तुनुं स्वरूप कहेवो तेना एक देशनेज ग्रहे ए स्वरूप छे तिहां एक देशने विषे स्वपर्यायनो सत्वपणो अस्तिपणो गयेपे ने एक देशने विषे परपर्यायवनो असत्वपणो गवेषे छे तेवारें वस्तु सद् असत्पणे छे एटले ए घट छे अने ए घट नथी एम जीवपण स्वपर्यायें सत् परपयायें असत् ते माटे एक समय अस्ति नास्ति रूप छे, पण कहेवामां असंख्यात समये छे ते माटे स्यात् पूर्वक छे एम स्यात् अस्तिनास्ति ए चोथो भंगो जाणवो. तथा एकस्मिन् देशे स्वपर्यांयैः सद्भावेन विवक्षितः अन्यत्र तु देशे स्वपरोभयपर्यायैः सत्वासवाभ्यां युगपदसंकेतिकेन शब्देन वक्तुं विवक्षितः सन् अवक्तव्यरूपः पञ्चमो भङ्गो भवति. एवं जीवोषि चेतनत्वादिपर्यायैः सन् शेषैरवक्तव्य इति ॥ अर्थ- - तथा एक देशें पोताने पर्यायें स्वद्रव्यादि के छतापणे गवेषीयें अने अन्य के० बीजा देशोने विषे स्वपर ए वे पर्यायें सत्व छतापणें तथा असत्व - अछतापणें समकालें असंकेतपणे नामने अणक हे गवेषीयें तेवारें सत् के० अस्तिअवकव्यरूप भांगो उपजे अने ए भांगा छसां बीजा छ भांगा छे तेनी गवेषणा माटे स्यात् पद जोडीयें एटले स्यात् अस्ति
SR No.090175
Book TitleJivvicharadiprakaransangrah
Original Sutra AuthorN/A
AuthorJindattsuri Gyanbhandar Surat
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages305
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy