________________
छे पण द्रव्यपणो भिन्न नथी जेम धूरी पइडा कागमो १ डागली जूहरी प्रमुख समुदायने गाडी कहिये पण सर्व अवयवथी भिन्न गाडापणो कोइ देखातो नयी तेमज ज्ञानादिक गुणथी भिन्नपणे कोइ आत्मा देखातो नथी तेने कहिये जे ज्ञानादिक गुणने विषे छति एक पिंड समुदायता सदा अवस्थितपणो अने द्रव्यथी मिली न जाय तथा स्वक्रियावंतपणो। इत्यादिक सामान्य धर्म छे. छति अस्तित्व अर्थ क्रियावंत ते द्रव्यपणो एकपिंडपणो ते वस्तुत्व इत्यादिक ते सर्व द्रव्य-1 पणो छे एटले द्रव्यास्तिक पर्यायास्तिक ए बेहु मलीने द्रव्यपणो छे उक्तं च संमती दचा पजवरहिआ न पजवा दधओवि का उत्पत्ति ए मूल सामान्य स्वभावना छ भेद कह्या
तत्र अस्तित्वं उत्तरसामान्यस्वभावगम्यं ते चोत्तरसामान्यस्वभावा अनन्ता अपि वक्तव्येन त्रयोदश १ अस्तिस्वभावः २ नास्तिस्वभावः ३ नित्यखभावः ४ अनित्यस्वभावः ५ एकस्वभावः ६ अनेकखभावः ७ भेदखभावः ८ अभेदखभावः ९ भव्यस्वभावः १० अभव्यखभावः ११ वक्तव्यखभावः १२ अवक्तव्यस्वभावः १३ परमखभावः इत्येवंरूपवस्तुसामान्यानंतमयम् ॥ अर्थ-तथा वली अस्तित्व उत्तरसामान्य स्वभाव कहे छे ते उत्तरसामान्य स्वभाव वस्तु मध्ये अनंता छे पण तेर। सामान्यस्वभाव अनेकांतजयपताकादि ग्रंथे बखाण्या छे, तेमांथी लेशमात्र लखिये छैये तेनां नाम ऊपरना मूल पाठमां सुलभ छे माटे लिख्यां नथी. तथा एना व्याख्यानथी पण जणाशे. ए तेर सामान्यस्वभावें परिणमति वस्तु होय.