________________
HD
पोताना जे भात्र तेतो अस्तिपणे छे, अने परद्रव्यमा रह्या जे अचेतनादिक भाव तेनी नास्तिता के एटले ते धर्म जीव द्रव्यमां नथी माटे परधर्मनी नास्तिता छे, पण ते नास्तिता ते द्रव्यमध्ये अस्तिपणे रही छे जेम घटना धर्म घटमां छे| तेथी घटमां घट धर्मनो अस्तित्वपणो के पण पटादि सर्व परद्रव्योनो नास्तित्वपणो ते घटने विषे रह्यो छे तथा जीवमध्ये || |जीव ज्ञानादिक गुण ते अस्तित्वपणे छे, पण पुद्गलना वर्णादिक जीवमध्ये नी. माटे वर्णादिकनी नास्ति ते जीवमध्ये रहि छे. श्रीभगवतीसूत्रे कहाँ छ. हे गौतम अत्थितं अस्थित्ते परिणमति नत्थितं नस्थित्ते परिणति तथा ठाणांगसूत्रे १ सियअस्थि, २ सियनस्थि, ३ सियअस्थिनी, ४ सियअवत्तब. ए चोभंगी कही छे, अने श्रीविशेषावश्यक मध्ये कयु छे के, जे वस्तुनो अस्ति नास्तिपणी जाणे ते सम्यग्ज्ञानी अने जे न जाणे अथवा अयथार्थपणे जाणे ते मिथ्यात्वी. | उक्तं च सदसद विशेषणाओ, भवहेउजधिओवलंभाओ॥ नाणफलाभावाओ मिच्छादिठिस्स अन्नाणं ॥१।। ए गाथानी , टीकामध्ये स्याद्वादोपलक्षितवस्तु स्याद्वादश्च सप्तभङ्गीपरिणामः एकैकस्मिन् द्रव्ये गुणे पर्याये च सप्तसप्तभङ्गा भवन्त्येव | अतः अनन्तपर्यायपरिणते वस्तुनि अनन्ताः सप्तभंग्यो भवन्ति इति रत्नाकरावतारिकायां ते द्रव्धने विषे गुणने विरे पर्यायने विपे स्वरूपें सात भंगा होय जे ए सात भंगानो परिणाम ते स्याद्वादपणो कहिये.
तथाहि वपर्यायैः परपर्यायरुभयपर्यायः सद्भावेनासद्भावेनोभयेन वार्पितो विशेषतः कुंभः अकुंभः कुंभाकुंभो वा अवक्तव्योभयरूपादिभेदो भवति सप्तभंगी प्रतिपाद्यते इत्यर्थः ओष्टग्रीवाक