________________
गणितसारसंग्रह
बलोक १-२६ अ अतः-अणुतः। तस्मात्-त्रसरेणुतः । शिरोरुहः-(भवन्ति)।
श्लोक १-२७ अलिक्षा-लिक्षाप्रमाणस्कन्धः । सः-स तिलः। अष्टगुणानि-अष्टगुणानि भवन्ति प्रसरेण्वाद्यकुलान्तानि ।
श्लोक १-२८ अ प्रमाणम्-प्रमाणाङ्गुलम् ।
श्लोक १-२९ अ तिर्यक्पादः-पादस्य अङ्गुष्ठकनिष्ठापर्यन्त भाग तिर्यक्पादः। तिर्यक्पादद्वयं वितस्तिः । ब तिर्यग्पाद:-omits.
श्लोक १-३१ अ परिभाषा-अनियमेन नियमकारिणी परिभाषा ।
श्लोक १-३२ अ अणुरण्वन्तरम् -मन्दगतिमाश्रितः सन् , शीघ्रगतिमाश्रितश्चेत् चतुर्दशरज्जुम् अतिक्रामति । समयः-प्रोक्तः। असंख्यैः-जघन्ययुक्तासंख्यैः। ब असंख्यैः-omits. लोकेomits (?)
श्लोक १-३३ अ स्तोक इति मानम् । तेषाम्-लवानाम् । सार्धाष्टात्रिंशता-३८ । श्लोक १-३४ अ पक्षः-भवेत् । श्लोक १-३५ अतैः-ऋतुभिः । वत्सरो संवत्सरः।
श्लोक १-३६ अ तत्र-धान्यमाने। चतस्रः-षोडशिकः । कुडवः-सहस्रश्च त्रिभिः षभिः शतैश्च व्रोहिभिः समैः। यः संपूर्णो भवेत् सोऽयं कुडवः परिभाष्यते ॥ लोके पवालु ८। प्रस्थ:-लोके पाली ८ ब प्रस्थ:-omits.
श्लोक १-३८ अ सेयं प्रवर्तिका। ताः खार्याः [र्यः] । तस्याः प्रवर्तिकायाः। श्लोक १-३९ अ गण्डकैः-कस्तुंबुरूभिः, लोके धाना, धरणे-धरणद्वयम् । श्लोक १-४० अ धान्यद्वयेन-लोके धानाद्वयेन ब कुस्तुंबरदयेन । अत्र-रजतपरिकर्मणि । श्लोक १-४१ अ पुराणान्-कर्षान् । रूप्ये-रजत-परिभाषायां मागधदेशव्यवहारमाश्रित्य । श्लोक १-४२ अ कल-कलेति नाम भवेत् ।
श्लोक १-४३ अ अस्मात्-द्रक्षुणात् । सतेरं-सतेराख्यं मानं भवति । ब लोहे-लोहपरिभाषायाम् ।
श्लोक १-४४ अ'प्रचक्षते' अन्तस्य 'अ' आदेशो भवति । श्लोक १-४५ अ ब वस्त्राभरण-कटादीनाम् । श्लोक १-४६ ब अत्र-परिकर्मणि ।
श्लोक १-४८ अ भिन्नानि-यथा गुणाकारभिन्नः भागहारभिन्नः कृतिभिन्नः प्रत्येकभिन्नः इति परं योज्यम् ।
ब तच्च-विद्या कलासवर्णस्य' इति वा पाठः।
श्लोक १-४९ ब हृतः शून्येन भक्तः सन् । खवधादिः-शून्यस्य भजन-गुणन-वर्गमूलादिः। योग्यरूपकम्-योज्यराशिसमानम् ।
स शून्येन ताडितो गुणितो राशिः खं शून्यं स्यात् । स राशिः शून्येन हतः [ हृतः ] भक्तः । शून्येन युतः सहितः। शून्येन हीनो रहितोऽपि अविकारी विकारवान् न भवति तदवस्थ एवखवधादिः ख शून्यस्य वधो गुणनं खं शून्यं स्यात् । आदिशब्देन भजन-वर्ग-घन-तन्मूलानि गृह्यं।
श्लोक १-५० ब पाते गुणने । विवर-महाराशौ स्वल्पराशिमपनीयावशिष्टशेषो विवरमित्युच्यते।