SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ गणितसारसंग्रह श्लोक १-८ स देवस्य - स जिनस्य । स शासनम् अनेकान्तरूपं वर्धताम् । श्लोक १-९ स लोकिके - वृद्धिव्यवहारादौ । अ वैदिके —आगमे । स सामायिके - प्रतिक्रमणादौ । अ यः यः कश्चित् व्यापारः प्रवृत्तिः तत्र सर्वत्र संख्यानं गणितम् उपयुज्यते उपयोगी भवति । श्लोक १-१० अ अर्थशास्त्रे - जीवादिकपदार्थे । श्लोक १-११ अ प्रस्तुतम् — कथितम् । अपुरा — पूर्वम् । ५९ श्लोक १ – १२ अ ग्रहचारेषु - संक्रमणेषु । ब सूर्यादिसंक्रमणेषु । स ग्रहणे – चन्द्र-सूर्योपरागे । अ ग्रहसंयुतौ — ग्रहयुद्धे । अ त्रिप्रश्ने — त्रयः प्रश्नाः नष्ट - मुष्टि-चिन्तारूपाः यत्र तत् त्रिप्रश्नम्, होराशास्त्रमित्यर्थः, तस्मिन् । स अथवा त्रयो धातु-मूल-जीवविषयाः प्रश्नाः यत्र तत् त्रिप्रश्नम् । प्रश्नव्याकरणाय सद्भावकेवलज्ञान होरादिशास्त्रम् । स चन्द्रवृत्तौ - चन्द्रचारे । ब omits बुध्यन्ते ( श्लोक १४ ) । ब omits — यात्राद्याः ( श्लोक १५ ) । श्लोक १-१३ अ परिक्षिपः - परिधियः । श्लोक १-१४ अ उत्कराः - समूहाः । अ बुध्यन्ते - ज्ञायन्ते । श्लोक १ – १५ अ तत्र — श्रेणीबद्धादिषु जीवानाम् । अ संस्थानम् - समचतुरस्रादि । अ अष्टगुणादयः - अणिमादयेः । अ यात्राद्याः -गति । अ संहिताद्याश्च - संधिप्रतिष्ठाग्रन्थो वा । श्लोक १-१७ अ गुरुपर्वतः - गुरुपरिपाटीभ्यः । श्लोक १-२०-अ कला सवर्ण संरूढ लुठत्पाठीन संकुले – कीदृग्विधे सारसंग्रहवारिधौ । कलासवर्णाः भिन्नप्रत्युपन्नादयः ते एव लुठत्पाठीनास्तेषां संकटे संकोचस्थाने । श्लोक १-२१ अ प्रकीर्णक-अ तृतीयव्यवहारः । अ महाग्राहे — मत्स्यविशेषः । अ मिश्रक - अ वृद्धिव्यवहारादि । श्लोक १-२२ अ क्षेत्रविस्तीर्ण पाताले - त्रिभुज - चतुर्भुजादिक्षेत्राणि एव विस्तीर्णपातालानि यत्र स तस्मिन् । अ खाताख्यसिकता कुले -- खाताख्यम् एव सिकताः ताभिः आकुले | अ करणस्कन्धसंबन्धच्छायाबेला विराजिते - करणस्कन्धेन करणसूत्रसमूहेन संबन्धो यस्याः सा करणस्कन्धसंबन्धा, सा चासौ छायागणितं ( १ ) करणस्कन्धसंबन्धच्छाया, सा एव वेला, तया विराजिता तस्मिन् । श्लोक १-२३ अ गुणसंपूर्णैः - लघुकरणाद्यष्टगुणसंपूर्णैः । करणोपायैः - अ करणानुपयोगोपायैः सूत्रैः । श्लोक १-२४ अ यत् — यस्मात् सर्वशास्त्रे । संज्ञया - अ परिभाषया । श्लोक १-२५-अ परमाणुः । परमाणुस्वरूपम् - अणवः कार्यलिङ्गाः स्युद्विस्पर्शाः परिमण्डलाः । एकवर्ण- रसाः नित्याः स्युरनित्याश्च पर्ययैः ॥ ३४ ( १ ) अप्रदेशिनः इति गोमटसारे । परमाणुपिण्डरहितमिति भावार्थ: । कार्यानुमेयाः घटपटादिपर्यायास्तेषाम् अणूनाम् अस्तित्वे चिह्नम् । सूक्ष्माः वर्तुलाकाराः । कौ द्वौ स्निग्ध-रूक्षयोरन्यतरः शीतोष्णयोरन्यतरः । तथा हि-शीत- रूक्ष, शीतस्निग्ध, उष्ण-स्निग्ध, उष्ण-रूक्ष एकाएवापेक्षया एकयुग्मं भवति । गुरु-लघु-मृदु-कठिनानां परमाणुष्वभावात् तेषां स्कन्धाश्रितत्वात् । • अ तैः - परमाणुभिः । सः - अणुः स्यात् । अत्र सोऽणुः क्षेत्रपरिभाषायाम् । ब परमाणुः – यस्तु तीक्ष्णेनापि शस्त्रेण छेत्तुं भेत्तुं मोचयितुं न शक्यते, जलानलादिभिर्नाशं नैति एकैकरस-वर्ण- गन्ध - द्विस्पर्शम् । स्निग्ध-रूचस्पर्शद्वयमित्युक्तमादिपुराणे । शब्दकारणमशब्दं स्कन्धान्तरितमादि - मध्यावसानरहितमप्रदेशमिन्द्रियैर ग्राह्यमविभागि तत् द्रव्यं परमाणुः ।
SR No.090174
Book TitleGanitsara Sangrah
Original Sutra AuthorMahaviracharya
AuthorA N Upadhye, Hiralal Jain, L C Jain
PublisherJain Sanskriti Samrakshak Sangh
Publication Year1963
Total Pages426
LanguageHindi
ClassificationBook_Devnagari, Mathematics, & Maths
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy