________________
गणितसारसंग्रह
स ऋणयो:-ऋणरूपराश्योः । धनयोः-धनरूपराश्योः । भजने-भागहारे। फलम्-गुणितफलम् । तु-पुनः।-adds चेयमंकसंदृष्टिः।-adds illustrations to explain rules on 50 (stanza ).
श्लोक १–५१ स योगः-संयोजनम् । शोध्यम्-अपनेयम् ।
श्लोक १-५२-ब मूले–वर्गमूले । स्वर्णे-धनऋणे स्याताम् । Adds two stanzas after 52. Printed in text at No. 69-70.
लघुकरणोहापोहानालस्यग्रहणधारणोपायैः । व्यक्तिकराङ्कविशिष्टैः गणकोष्टाभिर्गुणैज्ञेयः॥१॥ इति संज्ञा समासेन भाषिता मुनिपुंगवैः । विस्तरेणागमाद् वेद्यं वक्तव्यं यदितः परम् ॥ २॥
तत्पदम्-ऋणरूपवर्गराशेर्मूलं कथं भवेत् इत्याशङ्कायाम् इदमाह-ऋणराशिः निजऋणवर्गो न भवेत् , किंतु धनरूपेण वर्गो भवेत् । तस्मात् ऋणराशेः सकाशात् मूलं न भवेत् , किंतु धनराशेः सकाशात् ऋणराशेर्मूलं स्यात् ।
स धनराशेः ऋणराशेश्च वर्गो धनं भवति । Adds illustrations to explain rules on 52 ( stanza ).
श्लोक १-५८ अ ऋतुर्जीवो-षड् जीवाः। कुमारवदनम्-कार्तिक [ केय ] वदनम् । ब कुमारवदनम्-कार्तिकेयवदनम् ।
श्लोक १-६९ ब शीघ्रगुणन-भजनादिलक्षणं लघुकरणम् । अनेन प्रकारेण गुणनादौ कृते सतीप्सितं लब्धं स्यादिति पूर्वमेव परिज्ञानलक्षणः अहः । इत्थं गुणनादौ कृते सतीप्सितं लब्धं न स्यादिति पूर्वमेव परिशानलक्षणः अपोहः। गुणनादिक्रियायां मन्दभावराहित्यलक्षणमनालस्यम् । कथितार्थलक्षणं ग्रहणम् । कथितार्थस्य कालान्तरेऽप्यविस्मरणलक्षणा धारणा। सूत्रोक्तगुणनादिकमाधारं कृत्वा स्वबुद्धया प्रकारान्तरगुणनादिविचारलक्षणः उपायः। अंकं व्यक्तं स्थापयित्वा गुणनादिकरणलक्षणो व्यक्तिकरांकः । इत्यष्टभिर्गुणै गणितज्ञो भवेदिति शेयः । इति ।
श्लोक २-१ अ (१) येन राशिना गुण्यस्य भागो भवेत् तेन गुण्यं भक्त्वा गुणकारं गुणयित्वा स्थापनालक्षणो राशिखण्डः । येन राशिना गुणगुणकारस्य भागो भवेत् तेन गुणकारं भक्तवा गुण्यं गुणयित्वा स्थापनालक्षणोऽर्धखण्डः । गुण्य-गुणकारो [रौ] अभेदयित्वा स्थापनालक्षणः तत्स्थः। इति त्रिप्रकारैः स्थितगुण्य-गुणकारराशियुगलं कवाटसंधाणक्रमेण विन्यस्य । (२) राशेरादितः आरभ्यान्तपर्यन्तं गुणनलक्षणेन अनुलोममार्गेण । (३) राशेरन्ततः आरभ्यादिपर्यन्तं गुणनलक्षणेन विलोममार्गेण च गुण्यराशिं गुणकारराशिना गुणयेत् । (४) 'गुणयेत् गुणेन गुण्यं कवाटसंधिक्रमेण संस्थाप्य' इति पाठान्तर-पादयम् । (५) गुण्यगुणकारं यथा व १४४ गुण्यं = प्रत्येक पद्मानि गुणकार इलि 3८: २४
४८ ११५२ राशिखण्ड