________________
६६२
लोक-प्रज्ञप्ति
काल लोक : काल के चार भेदों का प्ररूपण
सूत्र ४
तिविहे समए पण्णत्ते, तं जहा
समय तीन प्रकार का कहा गया है, यथा(१) तीए, (२) पडुष्पन्ने, (३) अणागए।
(१) अतीत, (२) प्रत्युत्पन्न, (३) अनागत एवं आवलिया जाव बाससयसहस्से ।
इसी प्रकार आवलिका यावत् लाखवर्ष, पुन्वंगे, पुव्वे जाव ओसप्पिणी ।
पूर्वांग, पूर्व यावत् अवसर्पिणी भी तीन-तीन प्रकार के हैं। -ठाणं अ. ३, उ. ४, सु. १६७ कालस्स भेय चउक्क परूवणं
काल के चार भेदों का प्ररूपण३. ५०-कइविहे गं भंते ! काले पण्णते ?
३. प्र०-भगवन् ! काल कितने प्रकार का कहा गया है ? उ०-सुदंसणा! चउविहे काले पण्णत्ते।' तं जहा
उ०-सुदर्शन ! काल चार प्रकार का कहा गया है। यथा(१) पमाणकाले', (२) अहाउनिवत्तिकाले', (१) प्रमाणकाल, (२) आयुनिवृत्तिकाल, (३) मरणकाले", (४) अद्धकाले।
(३) मरणकाल, (४) अद्धाकाल । -भग. स. ११, उ.११, सु. ७ । पमाण काल परूवणं
प्रमाण काल का प्ररूपण४. ५०-से कि तं पमाण काले ?
४. प्र०-प्रमाण काल कितने प्रकार का है ? उ०—पमाण काले दुविहे पण्णत्ते । तं जहा
उ०-प्रमाण काल दो प्रकार का कहा गया है । यथा(१) दिवसप्पमाण काले य, (२) रत्तिप्पमाण काले य। दिवसप्रमाणकाल, रात्रिप्रमाणकाल । च उपोरिसिए दिवसे भवइ, चउपोरिसिया राई भवइ। चार पौरुषी का दिवस होता है, चार पौरुषी की रात्रि
होती है। महन्निया तिमुहुत्ता दिवस्स वा, राईए वा पोरिसी दिवस अथवा रात्रि की जघन्य पौरुषी तीन-तीन मुहुर्त की भवइ।
होती है। उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा, राईए वा दिवस अथवा रात्रि की उत्कृष्ट पौरुषी साढ़े चार-चार मुहुर्त पोरिसी भवइ। -भग. स. ११, उ.११, सु. ८। की होती है ।
१ ठाणं अ० ४, उ० १, सु० २६४ । २ "पमाण काले" त्ति-तत्र प्रमीयते-परिच्छिद्यते येन वर्षशत-पल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः स च अदाकालविशेष
एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति उक्तं च गाहादुविहो पमाणकालो, दिवसपमाणं च होई राई य । चउपोरिसिओ दिवसो, राई चउपोरिसी चेव ।।।। "अहाउयनिव्वत्तिकाले" त्ति-यथा- यत्प्रकारं नारकादि भेदेनायुः कर्मविशेषो यथा-छुस्तस्य रौद्रादिध्यानादिना निवृत्तिबन्धनं तस्याः सकाशाद्यः कालो नारकादित्वेन स्थितिर्जीवानां स यथायूनिवृत्तिकालः । अथवा-यथाऽऽयुषो निर्वृतिस्तथा यः कालो-नारकादि भवेऽवस्थानं स तथेति । अयमप्यद्धाकाल एवायुष्क कर्मानुभवविशिष्टः सर्वसंसा रिजीवानां वर्तनादिरूप इति । उक्तं च गाहा-आउयमेत्तविसिट्रो, स एव जीवाणं वत्तणादिमओ । भन्नइ अहाउकालो, वत्तइ जो जच्चिरं जेण 11-11 "मरणकाले" त्ति-मरणस्य-मृत्योः कालः समयो मरणकालः । अयमप्यद्धा समय विशेष एव, मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति ।
उक्तं च गाहा–कालोत्ति मयं मरणं, जहेह मरणं गओत्ति कालगाओ। तम्हा स कालकाओ, जो जस्स मओ मरणकालो ।।।। ५ "अद्धाकाले" ति–तथा अद्धैव कालः अद्धाकालः, काल शब्दो हि वर्णप्रमाणकालादिष्वपि वर्तते । ततो अद्धाशब्देन विशिष्यत इति । अयं च सूर्यक्रिया विशिष्टो मनुष्यक्षेत्रान्तर्वर्ती समयादिरूपोऽवसेयः । उक्तं च गाहाओ-सूरकिरिया विसिट्रो, गोदोहाइकिरिया सु निरवेक्खो। अद्धाकालो भन्नइ, समयखेत्तंमि समयाइ ।।-11
___समयावलिमुहुत्ता, दिवसमहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया, सागर-ओसप्पि-परियट्ठा ।।। द्रव्यपर्याय भूतस्य कालस्य चतुस्थानकमुक्तम् ।
-स्थानांग टीका