SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ सूत्र ८४६ तिर्यक् लोक : नंदीश्वरद्वीप वर्णन गणितानुयोग ४०५ तत्थ गं बहवे भवणवइ-वाणमंतर-जोतिसिय वेमाणिया उन पर्वतों पर अनेक भवनपति, वाणव्यन्तर, ज्योतिषी और देव चाउमासियापडिवएसु संवच्छरिएसु वा अण्णेसु य बहूसु वैमानिक देव चातुर्मासिक प्रतिपदाओं में, संवत्सरी में अन्य अनेक जिणजम्मण-णिक्खमण णाणुप्पत्ति-णिव्वाणमादिएसु य देव- जिन जन्म-निष्क्रमण ज्ञानोत्पत्ति, निर्वाण आदि के प्रसंग पर तथा कज्जेसु य देवसमुदयेसु य देवसमितीसु य देवसमवाएसु य देवकार्यों में, देवसमूहों में, देवसमितियों में, देवसमवायों में, देव देवपओयणेसु य एगतओ सहिता समुवागता समाणा पमुदित- प्रयोजनों में एकत्रित होकर आए हुए आमोद प्रमोद करते हुए पक्कीलिया अट्टाहितारूवाओ महामहिमाओ करेमाणा पाले- क्रीड़ा करते हुए सुखपूर्वक विहरण करते हैं । माणा सुहं सुहेणं विहरं ति । - (शेष पृ० ४०४ का) तदणंतरं च णं मायाए मायाए परिहाएमाणे परिहाएमाणे, उवरिमेगं जोयणसहस्सं विक्खंभणं पण्णत्ता । मूले एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेणं । उरि तिण्णि तिण्णि जोयणसहस्साई एगं च बावट्ट जोयणसयं परिक्खेवेणं । मूले वित्थिण्णा, मझे संखित्ता, उप्पि तणुया, गोपुच्छसंठाणसंठिया, सव्व अंजणमया अच्छा-जाव-पडिरूवा । तेसि णं अंजणगपव्वयाणं उवरि बहुसमरमणिज्जा भूमिभागा पण्णत्ता। तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खंभेणं, बावतरि जोयणाई उड्ढं उच्चत्तेणं, तेसि णं सिद्धाययणाणं चउदिसिं चत्तारि दारा पण्णत्ता, तं जहा-१. देवदारे, २. असुरदारे, २. णागदारे, ४. सुवण्णदारे। तेसु णं दारेसु चउव्विहा देवा परिवसन्ति तं जहा–१. देवा, २. असुरा, ३. गागा, ४. सुवण्णा । तेसि णं दाराणं पुरओ चत्तारि मुहमंडवा पण्णत्ता, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छा घरमंडवा पण्णत्ता। तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पण्णत्ता । तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियाओ पण्णत्ताओ, तासि णं मणिपेढियाणं उरिं चत्तारि सीहासणा पण्णत्ता, तेसि णं सीहासणाणं उवरिं चत्तारि विजयदूसा पण्णत्ता। तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामया अंकुसा पण्णत्ता, तेसि णं वइरामएस अंकुसेसु कुम्भिकमुत्तादामा पण्णत्ता, ते णं कुम्भिका मुत्तादामा पत्तेयं पत्तेयं अन्नेहिं तदद्ध उच्चत्तपमाणमेत्तेहिं चउहिं अद्ध कुम्भिकेहिं मुत्तादामेहि सव्वओ समंता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ । तासि णं मणिपेढियाणं उरिं चत्तारि चेइयथूभा पण्णत्ता । तेसि णं चेइयथूभाणं पत्तेयं पत्तेयं चउदिसिं चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उरि चत्तारि जिणपडिमाओ सम्वरयणामईओ सपलियंक णिसण्णाओ थूभाभिमुहीओ चिट्ठन्ति तं जहा१. रिसभा, २. बद्धमाणा, ३. चंदाणणा, ४. वारिसे णा, तेसि णं चेइयथूभाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि चेइयरुक्खा पण्णत्ता। तेसि णं चेइयरुक्खाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पण्णत्ता । तासि णं महिंदज्झयाणं पुरओ चत्तारि गंदा पोक्खरिणीओ पण्णत्ताओ। तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसि चत्तारि वणसंडा पण्णत्ता, तं जहा१. पुरथिमेणं, २. दाहिणेणं, ३. पच्चत्थिमेणं, ४. उत्तरेणं । (शेष पृष्ठ ४०६ पर)
SR No.090173
Book TitleGanitanuyoga
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year1986
Total Pages1024
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Mathematics, Agam, Canon, Maths, & agam_related_other_literature
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy