________________
-१५]
प्रथमो लम्मः तत्रस्थं चतुराश्रमस्थपुरुषानुष्ठेयधर्मस्थितिव्याख्याध्यापृतिदृश्यमानदशनालोकं गणाधीश्वरम् । वन्दित्वा मकुटावतंसकुसुमामोदेन लिम्पन्महीमप्राक्षीकिमपि क्षमापतिरथ स्पष्टीभवत्कौतुकः ।।१२।। नानाभोगपयोधिमग्नमतयो वैराग्यदूरोज्झिता देवा न प्रभवन्ति दुःसहतमां वोढुं मुनीनां धुरम् । इत्याहुः परमागमस्य परमां काष्ठामधिष्ठास्नवस्तद्देवो मुनिवेषमेष कलयन्दृश्येत कस्मादिति ॥१३॥ इत्थं पृच्छति पार्थिवे गणधरस्तद्वृत्तमाख्यातवान् राजन्नैष सुर: पुरा नरपतिविश्वंभराविश्रुतः । । वैराग्येण तृणाय राज्यमतुलं मत्वा विमुच्याशु तत्प्राविक्षत्पदवीं तपोधनगतां गीर्वाणतुल्याकृतिः।।१४॥
-
-
-
तत्राथमिति-अथ वर्धमान जिनस्तवनानन्तरम् । स्पष्टीमवत्कोतुकं यस्य तथाभूतः। क्षमापतिः श्रेणिकः। सन्नस्थं समक्सरणस्थितं । चनुर्वाश्रमपु तिष्टन्ति चतुराश्रमस्थास्ने च पुरुषास्तरनुष्टेया या धमंस्थितिस्तस्या व्याख्याव्याप्ती वर्णनकार्ये दृश्यमानो दशनालोको दन्तप्रकाशो यस्य ने तथाभूतं गणाधीश्वर गौतमगणधरं वन्दित्वा मकुटावतंसकुसुमामोदेन मौल्यलङ्कारपुष्पसुरभिणा महीं लिम्पन् १० सन् किमपि । अप्राक्षीत् ॥ १२ ॥ नानाभोगेति-नानाभोगपयोधौ विविधोगसागर माना मतियेषां तं तथाभूताः । वैराग्येण दूरोज्झिता वैराग्यं धर्तुमसमर्था इति यावत् । देवाः सुराः, दुःसहतमामतिकटिनां मुनीनां धुरं यतीनां भारं वोढुं धतुं न प्रभवन्ति न समर्था जायन्ते । इतीत्थं परमागमम्योत्तमजिनशास्त्रस्य परमां चरमा काष्टां सीमानम् अधिक्षस्नवोऽधिष्टानशीलाः परमशास्त्रपारंगता इति यावन आहुः कथयन्ति तत् पुनः, एष देवो दृश्यमानः सुरो मुनिवेषं यनिमुद्रां कलयन् दधत कस्मावतोः दृश्यते । इति श्रेणिको महीपाली गौतम गणीन्द्रं पप्रच्छेति संबन्धः । इत्थमिति-इन्थमनेन प्रकारेण पृथिच्या अधिपः पार्थिवस्तस्मिन् श्रेणिकभूपती पृच्छति सति गणधरो गौतमः, तद्वृत्तं पूर्वोकमुन्युदन्तम् आख्यातवान् । हे राजन् , एष दृश्यमानो मुनिः सुरो देवो नास्ति । अयं पुरा दीक्षा ग्रहणात्पूर्वम् । विश्वम्भरायां विश्रुत इति विश्वम्भराधिश्रुतः पृथिवीप्रसिद्रो नरपती राजा । आसीदिति शेषः । वैराग्येण विरागस्य भावः कर्म धा वैराग्यं तेन । अतुल मनुपमं राज्यं तृणाय मरवा तृणवत्तच्छं मत्वा 'मन्यकर्मण्यनादरे . इति चतुर्थी । आशु भगिति तद् राज्यं विमुच्य त्यक्त्वा तपोधनगतां मुनिगता पदवी मार्ग प्राविक्षत् प्रचिवेश । गीर्वाणेन देवेन तुल्याकृतिर्यस्य स इति मुनि विशेषणम् । नायं सुरः किंतु सुर इव भातीति
लगा ।।११।। उसी समवसरणमें ब्रह्मचारी, गृहस्थ, वानप्रस्थ और भिक्षु इन चार आश्रमों में स्थित मनुष्यों के द्वारा करने योग्य धर्मस्थितिकी व्याख्या करते समय जिनके दाँतका प्रकाश दिखाई दे रहा था ऐसे गणधर भगवान् विराजमान थे। राजा श्रेणिकने मुकुट-सम्बन्धी मालाके फूलोंकी सुगन्धसे पृथिवीतलको व्याप्त कर उन्हें भी नमस्कार किया और २५. कौतूहल प्रकट करते हुए कुछ पूछा ।। १२ ।। भगवन् ! 'नानाप्रकारके भोगरूपी सागर में जिनकी बुद्धि निमग्न है तथा बैराग्यने जिन्हें दूरसे ही छोड़ रखा है ऐसे देव मुनियोंका अत्यन्त दुःसह भार धारण करने के लिए समर्थ नहीं है। ऐसा परमागमको परम: सीमाको प्राप्त उत्कृष्ट ज्ञाता आचार्य कहते हैं फिर यह देव मुनि वेधको धारण करता हुआ क्यों दिखाई दे रहा है ? ॥१३।। इस प्रकार राजा श्रेणिकके पूछनेपर गणधर भगवान्ने उन ३० मुनिका वृत्तान्त कहा और बतलाया कि हे राजन् ! यह देव नहीं है। दीक्षा लेनेके पूर्व यह समस्त पृथिवीमें प्रसिद्ध राजा था। इसकी आकृति देवों के तुल्य है। यह वैराग्यसे अतुल्य गज्यको तृणके समान तुच्छ समझ उसे शीघ्र ही छोड़ तपस्वियोंके मागमें प्रविष्ट हुआ है ।।१४||