________________
गद्यचिन्तामणिः
[ श्लो०निःसारभूतमपि बन्धनतन्तुजातं मूर्ना जनो वहति हि प्रसवानुषङ्गात् ।
जीवन्धरप्रभवपुण्यपुराणयोगाद्वाक्यं ममाप्युभयलोकहितप्रदायि ।।९।। गीर्वाणाधिपचोदितेन धनदेनास्थायिकामादरात्सृष्टां द्वादशयोजनायततला नानामणिद्योतिताम् ।
अध्यास्त त्रिदशेन्द्रमस्तकमिलत्पादारविन्दद्वयः प्राग्देवो विपुला चलस्य शिखरे श्रीवर्धमानो जिनः।।१०।। ५ तत्रासीनममुं त्रिलोकजनतासंसारजीर्णाटवीदावं दुर्मतघर्मतापहरसद्धर्मामृतसाविणम् ।
राजा श्रेणिक इत्यशेषभुवनप्रख्यातनामा मगदुरानकिरीटताडितनामस्तुपाल हरायः ॥११॥
अथाभिधेयप्रभावमाविर्भावयितुमाह-निःसारेति-~हि यस्मात् कारणात् जनः प्रसवानुषङ्गात् पुप्पसंबन्धात् निःसारभूतमपि बन्धनतन्तुजातं बन्धनसूत्रसमूहमा शिरसा वहति । ततो ममापि वाक्यम् ।
जीवन्धरः प्रभवो यस्थ तदिति जीवन्ध्ररप्रभवम् , तच्च तत् पुण्यपुराणं चेत्ति जीवन्धरपुण्यपुराणं तस्य १. योगस्तस्मात सात्यन्धरिकारणकपवित्रपुराणयोगात उभयलोके-इहागामिनि च लोक हितं प्रददातीत्यवं
शीलम् । वर्तत इति शेषः ॥ ॥ अथ प्रारिप्सितग्रन्थोपोदयातं वर्णयितुमाह-गीर्वाणति-प्राक पूर्व त्रिदशेन्द्राणां देवेन्द्राणां मस्तकैमूर्धमिमिलत् पादारविन्दद्वयं चरणकमलयुगलं यस्य तथाभूतः । श्रीवर्धमानी जिनः पश्चिमतीर्थकरः । विपुलाचलस्य-पृतनामगिरः शिखर शृङ्गे गीर्वाणाधिन पुरन्दरेण चोदितेन
प्रेरितेन धनदेन कुत्ररेण आदरासादरं सृष्टां रचिताम्, द्वादशयोजनायतं तलं यस्यास्तां द्वादशयोजन१५ विस्तृताम् । प्रथमतीर्थकरस्य वृषभदेवस्य समवसरणविस्तारो द्वादशयोजनपरिमिनो बभूव श्रीवर्धमानस्थ
खेकयोजनपरिमित एवासीदतोऽत्र द्वादशयोजनायततलामिति विशेषणं चिन्त्यम् । नानामणिमिरनेकरत्नयोतितां प्रकाशिताम् । आस्थानिकां समवसरणभूमिम् । अध्यास्त तन्त्र स्थितोऽभूत् । 'अधिशीङ्स्थास कर्म' इत्याधारे कर्मत्वम् ॥१०॥ तत्रेति-सत्रास्थायिकायाम् । आसीनमुपविष्टं निलोकजनताया जा
धोमध्याभिधलोकत्रयजनसमूहस्य संसार एव चतुर्गतिसंसरणमंत्र या जीर्णाटवी पुराणावनी तस्या दावं २० दावानलं तथाभूतम् ‘दव दायी बनानले' इति हैमः ! दुर्मतमेव मिथ्यामतमेव यो धर्मस्तस्य तापस्तस्य
हरं यत्सद्धर्म एचामृतं तत्वावयतीति तथाभूतम् । अमुं श्रीवर्धमानजिनम् । 'श्रेणिक' इति, अशेषभुवने निखिलसंसारे प्रख्यातं नाम यस्यासौ तथाभूतो राजा नमन् नमस्कुर्वन् दूरानमेण दूरबिनतेन किरीटेन मकुटेन ताडितं तलं येन तथाभूतः सन् , किं च हृष्ट आशयो यस्य तथाभूतः सन् । तुष्टाव स्तवनं चकार ॥११॥
की जाये ? ॥ ८ ॥ बन्धनके तन्तुओका समूह यद्यपि निःसार होता है. तथापि फूलोंके २५ सम्बन्धसे मनुष्य उसे शिरपर धारण करता है इसी प्रकार मेरे वचन यद्यपि निःसार हैं
तथापि जीवन्धर स्वामीसे उत्पन्न पवित्र पुण्यके साथ संयोग होनेसे वे दोनों लोकोंमें हित प्रदान करनेवाले हैं ।।९।। पहले की बात है कि श्री वर्धमान जिनेन्द्र, विपुलाचलके शिखरपर इन्द्र के द्वारा प्रेरित कुबेरसे आदरपूर्वक निर्मित बारह' योजन विस्तृन एवं नानाप्रकार के
मशियांसे प्रकाशित समवसरण सभामें विराजमान थे। उस समय उनके दोनों चरणकमल ३० इन्द्र के नम्रीभूत मस्तकसे मिल रहे थे ।।१०।। समवसरणमें विराजमान भगवान , तीन लोककी
जनताके संसाररूरी जीर्ण अटवीको नष्ट करने के लिए दावानल थे और मिथ्यामनरूपी घामके सन्तापको हरनेवाले सद्धर्मरूपी अमृनको झराने वाले थे । उसी समय समस्त संसार में जिसका 'श्रेणिक' यह नाम प्रसिद्ध था, दूरसे ही नम्रीभूत मुकुटसे जो पृथिवीतलको ताड़ित कर रहा था और जिसका हृदय अत्यन्त हर्षसे युक्त था ऐसा राजा. नमस्कार कर उनको स्तुति करने
१
१
. समवसरणका यह विस्तार सामान्य समवसरणको अपेक्षा लिखा जान पड़ता है क्योंकि वर्धमान स्वामीके समवसरणका विस्तार एक योजन प्रमाण था वारह योजन प्रमाण नहीं ।