________________
गामिन्तामणिः
[ जीवंधरस्य - मनस्विनो मनोरथेनाप्यभावित्वादभूतत्वादननुभूभृयमानत्वाच्च वाञ्छामात्रपरिग्रहाण्येव वस्तूनि परित्यक्तुमप्यपारयति लोके, तान्युपभोगभाज्येवाजसा मुञ्चन्ति । तथा हि-तत्पूर्वक्षणे ताः सुन्दरीनिरन्तरं निशामयितुमन्तरायभूतमात्माक्षिपक्षमक्षोभमप्यक्षममाणोऽयं राजर्षिर्न मष्यति स्म तदात्वे संनिधिमपि तासाम् । पुनरासीच्च महीपतेमहानुद्योगो योगोन्द्रमुखादुपश्रोतुं धर्मम् । आदिशच्च परजनम् 'जिनपूजां कल्पयितुमनल्पमुपकरणमनवद्यमानीयताम्' । इति ।
२७५, तावता संमुखागतर्मुखविकारविभाव्यमानविरक्तिपरिणाम; परिणतर्मविभिनियन्त्रणाशतेनाप्यनिवार्यमाणप्रयाणः प्रयाणदुन्दुभिमिषेगानिमेषाध्यक्षस्य यक्षस्याप्यात्मनिर्वेदं निवे
कठिनकृत्यं कुर्वन्तीत्यवंशीला भवन्ति । यस्मात्कारणात् अमी मनस्विनी विचारवन्तो जनाः मनोरथेनापि
बान्छामात्रेणापि अमावित्वात् अजनिष्यमाणस्यात् भभूतत्वाद् भजातस्थात् अननुभूयमानस्वाच्च अनुभवा१० गोचरत्वाच्च वान्छामात्रं मनोरथमात्रं परिग्रहो येषां ताति वस्तूनि अपि लोके जने परित्यक्तुं मोक्तुम्
अपारयति अशक्नुवति सति. उरभोगभामिज वर्तमानकाले उपमोगगोचरतां प्राप्तान्येव वस्तूनि अञ्जसा यथार्थ मुञ्चन्ति त्यजन्ति । तथा हि-तदेव स्पश्यति तस्मात्पुर्वक्षण इति तत्पूर्वक्षणे सद्विचारापूर्वकाले ताः पुरोचतमानाः सुन्दरील लना निरन्तरं सततं निशामयितुमवलोकयितुमन्तरायभूतं विघ्नस्वरूपम् अक्षिपश्मणां नयनलोमराजीनां क्षीममपि संचकनमपि अक्षममाणोऽसहमानोऽयं राजर्षिजीवंधरस्तदास्वे सस्मिन्
सुन्दरीणां संनिधिमपि संनिधानमपि न मप्यति स्मन शमते स्म । पुनरनन्तरं महीपते राज्ञो योगीन्द्रमुखात् मुनीन्द्रमुखारविन्दात् धर्म श्मस्वरूपम् उपश्रोतुं समाफर्णयितुं महान् प्रचुर उद्योगः प्रयास भासीच्च बभूव च । परिजनं परिकरलोकमादिशक्त निविदेश च 'जिन पूजां जिनार्ग कल्पयितुं विधातुम् अनल्पं भूयिष्टम् अनवचं निर्दुटम् उपकरणं सामग्री आनीयताम् भाद्वियताम्' इति ।
२०५. तावतेति–तावता सायकालेन संमुखागतैः पुरस्तादायातः मुखविकारेण विभाग्यमानी २० विचार्यमाणो विरक्तिपरिणामो यस्तैः परिणतवृद्धः मन्त्रिभिः सचिवैः नियन्त्रणाशतेनापि वाधशतेनारि
अनिवार्यमाणमनिषिध्यमानं प्रयाणं यस्य तथाभूतः प्रयाणस्य प्रस्थानस्य दुन्दुमयः ढक्कास्तेषां मिषेण व्याजेन अनिमेषाणां देवानामध्यक्षः स्वामी सस्य यक्षस्यापि मुदर्शन स्यापि आत्मनो निवेदस्तं स्वरैराग्यं
कठिन कार्य के करनेवाले होते हैं। जो वस्तुएँ कभी मनोर बसे भी नहीं हो सकतीं, जो पहले
कभी नहीं थी और जिनका कभी अनुभव भी नहीं किया था, केवल इच्छामात्रसे जिनका २५ परिग्रह था ऐसी वस्तुओंको भी जब संसार छोड़ने के लिए समर्थ नहीं हो पाता तब ये
विचारवान मनुष्य उपभोगमें आनेवाली वस्तुओं को भी वास्तविकरूपसे छोड़ देते हैं। देखो न, इस समयसे पूर्वक्षणमें जो राजपि उन सुन्दरी स्त्रियोंको देखनेके लिए अन्तरायभूत नेत्रोंकी विरूनियों के संचारको भी सहन नहीं करता था वह अब उन स्त्रियों के सन्निधानको भी
सहन नहीं कर रहा है। तदनन्तर मुनिराजके मुखसे धर्मश्रवण करने के लिए महाराज ३० जीवन्धरका महान् उद्योग हुआ-उनके मनमें मुनिराज के मुखसे धर्मश्रवण करनेकी उत्कद
भावना उत्पन्न हुई। उन्होंने परिजनों को यह आज्ञा भी दी कि जिनेन्द्र भगवान की पूजा करने के लिए अत्यधिक निर्दोष उपकरण लाये जायें।
२७५. उसी समय मुखके विकारसे जिन्होंने विरक्तिके परिणाम निश्चित कर लिये थे ऐसे वृद्ध मन्त्रियोंने सामने आकर सैकड़ों मकार की नियन्त्रणाएँ बतलाकर उनके प्रयाणको ३५ रोकना चाहा पर रुक नहीं सका। प्रयाणके समय बजनेवाली दुन्दुभिके मिषसे वे देवोंके