________________
४०७
- विरक्तिवृत्तान्तः ]
एकादशी लम्भ:
मांसया नूनमभिलषन्तं हसन्त एवं जिहासन्ति । नियोगतश्चेद्भोगानां वियोगः स्वयं त्यागात्किमिति लोकोऽयं बिभेति ? किं च ते भजन्तमात्मानं त्यजन्तः स्वातन्त्र्यात्स्वान्तमस्य सुतरां तुदन्ति । स्वयं त्यक्तास्तु तानी मनःप्रसस्ये पुनर्मुक्तये च भोगा भवेयुः ।' इति भूयो व्यरज्यत ।
$ २७४ तथाविहितविचाराभोगं भोगाद्विरज्यन्तं योगे क्रममाणमेनं क्रमादर्ता कितदक्षि णाक्षिपन्देन किमुव्यमिति वितर्कविजृम्भित रणरण कविषोददन्तःकरणास्तदन्तःपुरसुन्दर्यः पर्यवारयन् । वैभवमहो वेराग्यस्य यती भोग्ये संनिहितेऽप्ययोग्य इवासीदस्पृहमस्य मनः । तत्त्वज्ञानविवेकतो विमलीकृतहृदया : कृतितिः खलु जगति दुष्करकर्मकारिणो भवन्ति, यस्मादमी
५
लन्तमिच्छन्तं मां हसन्त एवं जिहासन्ति दातुमिच्छन्ति मांगाना विषयाणां त्रियोगोऽभावो नियोगतो नियमेन चेद यदि तईि स्वयं स्वेच्छया त्यागात् अयं लोकः इतीत्थं किं विभेति भीतो भवति । किं च कथं च ते भोगा आत्मानं भजन्तं सेवमानं जनं स्यजन्तः स्वातन्त्र्यात् अस्य जनस्य स्वान्तं चित्तं सुतरामत्यन्तं १० किं सुदन्ति ? पीडयन्ति ? स्वयं स्वेच्छया व्यक्तास्तु भोगास्तदानी' त्यजनकाले मनःप्रसत्तये चेतः प्रसादाय पुनः पर्यायान्तरे व मुन्ये मोक्षाप मवेयुः स्युः' इतीष्यं भूयोऽत्यर्थम् व्यत्यत विरक्तोऽभूत् ।
६ २७४ तथेति तथा पूर्वकप्रकारेण विहितः कृतो विचारस्य वितर्कस्याभोगो विस्तारो पेन तथाभूतं मोगात्पञ्चन्द्रियविषयात् विरज्यन्तं विरक्रीभवन्तं योग ध्याने क्रममाणम् उयुञ्जानम् एवं स्वामिनम् क्रमात् अतर्कितमविसृष्टं यद् दक्षिणस्याक्ष्णः स्पन्दनं तेन स्त्रीणां दक्षिणाङ्गस्फुरणमहितं १५ भवतीति प्रसिद्धिः 'अयमेष विचारः क उदर्को यस्य तथाभूतः किंफलकः' इति वितर्केण विचारेण विजृम्भि यद् रणरणकमोत्कण्ठ्यं तेन विषद अन्तःकरणं मनो यासां ता अन्तःपुरसुन्दर्यो निशान्तनार्थः पर्यवारयन् परिवृत्य स्थिता बभूवुरिति भावः । अहो हृष्यन्यमाश्वर्यार्थ वैराग्यस्य वैभवं सामर्थ्यमाश्चर्यकरं वर्तत इति भावः यतो मोम्यं भोगयोग्यं वस्तुनि संनिहितेऽपि निकटस्थेऽपि अस्य स्वामिनो मनः अयोग्ये
व मोमन इत्र वस्तुनि अस्पृहमिच्छातीतम् आसीत् । तत्वज्ञानेति तत्वज्ञानमेव विवेकस्तस्मात् २० बिमलीकृतं निर्मलीकृतं हृदयं येषां तथाभूताः कृतिनः कुशला जनाः खलु निश्चयेन जगति लोके दुष्करकर्म
लोक सम्बन्धी भोगों में मोहित होते हुए मनको मुझे ही तबतक छोड़ देना चाहिए जबतक कि अविचार के कारण इच्छा करते हुए मेरी हँसी उड़ानेवाले ये भोग मुझे छोड़ना चाहते हैं । जब कि भोगोंका नियमसे वियोग होनेवाला है तब यह संसार स्वयं उनके त्यागसे क्यों डरता है ? यदि ये भोग अपने-आपकी सेवा करनेवाले मनुष्य को अपनी इच्छासे छोड़ते हैं २५ तो इसके चित्तको अत्यन्त दुःखी करते हैं और यदि भोग मनुष्य के द्वारा स्वयं छोड़े जाते हैं। तो उस समय वे उसके चित्तकी प्रसन्नता के लिए तथा मुक्तिके लिए कारण होते हैं । इस प्रकार विचार करते हुए जीवन्धर महाराज अत्यन्त विरक्त हो गये ।
७. तदनन्तर जिन्होंने उस प्रकारका विचार किया था, जो भोग से विरक्त हो रहे थे और योग धारण करनेके लिए जो व्यत हो रहे थे ऐसे जीवन्धर स्वामीको क्रम-क्रम से ३० आकर उनके अन्तःपुरकी स्त्रियोंने घेर लिया। उस समय उन स्त्रियोंको दाहिनी आँख अकस्मात् ही फड़कने लगी थी इसलिए 'इसका क्या परिणाम होगा' इस विचारसे बढ़ती हुई उत्कण्ठासे उनके हृदय विषादयुक्त हो रहे थे। आचार्य कहते हैं कि अहो ! वैराग्यक आश्चर्यकारी महिमा है क्योंकि भोगने योग्य पदार्थके निकट रहनेपर भी जीबन्धरस्वामीका मन उस तरह निःस्पृह हो गया जिस तरह कि किसी अयोग्य पदार्थ में रहता है। तत्त्वज्ञानके ३५ विवेकसे जिनके हृदय निर्मल हो गये हैं ऐसे भाग्यशाली कुशल मनुष्य ही संसार में दुष्कर