________________
-मानुः संयमधारणवृत्तान्तः] एकादशो कम्मः
४.1 मासिका कर्तव्यो । न च स्मर्तव्यान्यत्र यात्रा' इति ययाचे । ताभ्यां च तदीयप्रश्रयबलेन 'तथा' इति प्रतिश्रुते, विश्रुतवीर्यः स विश्वंभरापतिरम्बावियोगादम्बकविहीन इत्र दोनवृत्तिः प्रतिनिवर्त्य सप्रणाम निवृत्त्याश्रमानिनावसथमशिनियत् ।
२६६. तदनु कालपाकेन स्वपाकेन शान्तस्त्रान्तरुजः कान्ताभिरमा निर्विशतस्त्रिदशाहनौख्यं त्रिशत्संवत्सरसंमिते समये समतिक्रान्ते, क्रमादात्मजेष्वप्यात्मनिविशेषेषु कलागुणैः कवच- ५ हरतां निविशमानेषु, कदाचिनितान्तक्षीबवसन्तबन्धुर्वसन्तसमयावतारः समधुक्षयदस्य जलक्रीडोद्योगम् ।
२७०. अनन्तरमानायिभिः संशोधितां स्फटिकतुलितपयःपूरां स्फुटितारविन्दवृन्दनिष्य........................ . 'अत्र नगया राजपुर्याम् मासिका निवासः कर्तण्या विधातव्या । अन्यन्न नगर्या यात्रा न च स्मर्तच्या' इति ययाचे । ताभ्यां च तदीयप्रश्रश्यलेन तदीयविनय बलेन 'तथा' इति प्रतिश्रुते प्रतिज्ञाते सति विश्रुतं प्रसिद्ध १० बीय यस्य तथाभन: स विश्वभरापति पतिः सम्भावियोगात मातविरहात भम्बकविहीन इब नेत्ररहित इव दीनवृत्तिः सन् सप्र गाम सनमस्कारं प्रतिनिवर्त्य प्रत्यावर्य ते इति शेषः आश्रमासपोवनात् निवृस्य प्रत्यावृश्य निजावसधै स्वदनम् अशिश्रियत् ।
६२६९. तदन्विति तदनु सदनन्तरं कालपान समयपाकेन च समये म्यतीते सति स्वोपयोगस्य परिवर्तनाचेत्यर्थः शान्ता स्वान्तरुक् मनोव्यथा यस्य तथाभूतस्य कान्तामिः प्रियाभिः अमा साकं १५ त्रिदशाईसौख्यं देवोचितसुखं निर्विशतो भुन्जानस्य अस्य राज्ञः त्रिंशत्संवत्सरसंमिते विशवर्षप्रमिते समये. ऽनेह सि समतिकान्ते न्यपगते सति, क्रमात् आत्मनि विशेषु स्वतुल्ये पु आस्मजेषु पुश्रेष्वपि कलागुणेः कला एवं गुणास्तैश्चातुरीगुणैः कवचहरता कवचधारणयोग्यावस्थां निविशमानेषु प्रतिपनेषु कदाचिनातुश्चित् नितान्तमत्यन्त क्षीयो मतो वसन्तबन्धुर्मदनो यस्मिन् तधाभूतो वसन्तसमयावतारः ऋतुराजप्रारम्भः जलकी डोद्योगं जलकेलिप्रयत्नं समधुक्षयत् वर्धयामास ।
६२७०. अनन्तरमिति-अनन्तरं तदनु भानायिभिर्जामधारयः संशोधितां निर्जन्तूकृताम् साल स्फटिकतुलित: स्फटिकसदृश: पयःपूरो यस्यास्तां, स्फुटितानि विकसितानि यान्यरविदानि तेषां वृन्दर
याचना की कि 'इसी नगरी में आपको रहना चाहिए । अन्यत्र जानेका स्मरण भी नहीं करना चाहिए । उनके विनयबलसे माताओंने 'तथास्तु' कहकर जब वहीं रहना स्वीकृत कर लिया तब प्रसिद्ध पराक्रमके धारक जीवन्धर स्वामी माताओंके वियोगसे नेत्ररहित के समान दीन• २५ . वृत्ति हो प्रणामपूर्वक आश्रमसे लौटकर अपने घर आये।
६२६९. तदनन्तर समय के परिमाणसे जिनके हृदयकी पीड़ा स्वयं ही शान्त हो गयी थी ऐसे जीवन्धर स्वामीके स्त्रियों के साथ देवों के योग्य सुखका उपभोग करते हुए जब तीस वर्ष प्रमाण समय निकल गया और क्रम-क्रमसे कला तथा गुणों के द्वारा अपनी समानताको धारण करनेवाले उनके पुत्र जव कवच धारण करने के योग्य अवस्थाको प्राप्त हो गये तब किसी समय ३० अत्यन्त उन्मादको प्राप्त हुए कामसे युक्त वसन्त ऋतुके प्रारम्भने इनकी जलक्रीड़ाके उद्योगको उत्तेजित किया ।
६२७०. तत्पश्चात् जालको धारण करनेवाले धीबरोंने जिसे शुद्ध किया था-हिंसक जल-जन्तुओंसे रहित किया था, जिसके जलका प्रवाह स्फटिकके तुल्य था, जो खिले हुए