________________
३९४
गचिन्तामणिः
पाश्लिष्टगात्रामपि पवित्राम, अक्रमक्षीणामिव कौमुदीम्, अभुजङ्गसङ्गमामिव चन्दनलताम, . अजडाकरप्रभवामिव पालक्ष्मी लक्ष्मणां पर्यणयत । ६२६३. इति श्रीमद्वादीभसिंहसूरिविरचितं गधचिन्तामणी लक्ष्मणाकम्मो
नाम दशमो तम्मः ।
५ परिहारपक्षेऽलकैश्चूर्णकुन्तलैरुदासते शोभते इत्येवंशीला तथाभूतामपि नयुतिस्तन्नाममाता संभवो निदान
यस्यास्ताम्, मधुपैमद्यपाथिभिराश्लिष्टमालिङ्गितं गानं शरीरं यस्यास्तथाभूतामपि पवित्रां प्रतामिति विरोध स्पष्टः । परिहारपक्षे मधुपैः भ्रमरैराश्लिष्टगानामपि पविना पूताम्, विरोधाभास: क्रमेण क्षीणा न भवतीस्य. क्रमक्षीणा तथाभूतां कौमुदीमिव ज्योत्स्नामिव न विद्यते भुजङ्गस्य सर्पश्य सङ्गमो यस्यास्तथाभूतां चन्दन
लतामिव मलयजवलीमित्र, न विद्यते जडाको जलाकरः प्रभवः कारणं यस्यास्तथाभूतां पालक्ष्मी १० कमल कमलाम् । पक्षे अजहः प्रबुद्धः, आकरः श्रेष्ठपुरुषः प्रभवो यस्यास्ताम् 'उत्पत्तिस्थाननिवहभ्रष्टेपु ख्यात
भाकरः' इति विश्वलोचनः ।
६२६३. इति श्रीमद्वादीमसिंहसूरिबिरनित गद्यचिन्तामणी लक्ष्मणालम्भी
नाम दशमो लम्भः ।
गात्रा-मद्यपायी लोगोंसे आलिंगित शरीरा होकर भी पवित्र थी। पक्षमें भ्रमरोंसे आलिंगित १५ शरीरा होकर भी पवित्र थी। वह उस चाँदनीके समान थी कि जो अक्रमीणा-क्रम-कमसे
मीण नहीं होती। पक्षमें कुलमर्यादासे रहित नहीं होती । अथवा उस चन्दन लताके समान थी कि जो अभुजंगसंगमा--साँपोंके संगमसे रहित थी। पक्ष में विटोंके संसर्गसे रहित थी। अथवा उस पालक्ष्मीके समान थी कि जो अजडाकर प्रभवा-जल के समूहसे उत्पन्न नहीं हुई थी । पक्ष में अजड-प्रबुद्ध और आकर-श्रेष्ट पुरुषसे उत्पन्न थी । ६२६३. इस प्रकार श्रीमयादीमसिंहसूरि द्वारा विरचित गद्यचिन्तामणिमें लक्ष्मणा लम्म नामका (लक्ष्मणाकी प्राप्तिका वर्णन करनेवाला)
दसवाँ लम्म पूर्ण हुआ ॥१०॥